SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ परापारमाधवः । वम्वरूप्यहिरण्यानां मधएव परीक्षणम्" इति । कोतानां पण्यानां द्रव्यविशेषेण परीक्षणकालावधिमाह मएव, "श्यहाद्दोह्यं परीक्षेत पञ्चाहादाह्यमेव तु । मणिमुक्काप्रबालानां मनाहात् स्यात् परीक्षणम् ॥ द्विपदामधमासं स्यात् पुंमान्तद्विगुणं स्त्रियाः । दशाहात्मर्वबौजानामेकाहा मोहवासमाम् ॥ अतोऽर्वाक् पण्यदोषस्तु यदि मंज्ञायते क्वचित् । विक्रतुः प्रतिदेयं तत् क्रेता मूल्यमवाप्नुयात्”–दति । यथोक्रपरीक्षाकालातिक्रमे तु न प्रतिदेयमित्याह कात्यायनः, "अविज्ञातं तु यत्क्रीतं दृष्टं पश्चाद्विभावितम् । क्रोतं तत् स्वामिने देयं पण्यं कालेऽन्यथा न तु"-इति । अविज्ञातं परोक्षया तत्वतोऽपरिज्ञानं यस्य द्रव्यस्थ ; तत् यावत् परीक्षाकाल उक्तः, तस्मिन् काले प्रतिदेयम् । अन्यथा तत्कालातिक्रमे दुष्टतया परिजातमपि क्रौतं तत्वामिने न देयमित्यर्थः । पण्यानां देशकालवशादपचयापचयो प्रथमतो ज्ञातव्यावित्याह नारदः, __ "क्षयं वृद्धिं च जानौयात् पण्डानामागमं तथा"-इति । अश्वादिपण्यानामस्मिन् काले अम्मिन्देश च सद्धिर्भविष्यतीति जानीयान्, तथा प्रागमं कुन्तौ नत्वादिजानार्थमुत्पादकजन्मभूम्यादिकञ्च जानौयादित्यर्थः। एवं मम्यक् परौक्ष्य गुणदोषदानादिकारणमन्तरेण नानुशय: कार्य इत्याह याज्ञवल्क्यः, “क्षयं वृद्धिञ्च वणिजा पण्यानामविजानता । कौत्वा नानुशयः कार्य: कुर्वन षड्भागदण्डभाव"-दति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy