________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
तथाच सएव, -
व्यवहार काण्डम् ।
तथैव भोजनैर्भाव्यं * दानधर्मक्रियासु च । समूहस्थोऽंशभागौ स्यात् प्रगतस्त्वंशभागभाक् । ” – इति । संविद्यतिक्रमाख्यं विवादपदम् ।
तत्स्वरूपं नारदेनोक्रम्, -
" क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते " - इति । क्रौत्वाऽनुशयानुत्पत्त्यर्थं क्रेता क्रयात् प्रागेव
*
अथ कौतानुशयः कथ्यते ।
Acharya Shri Kailassagarsuri Gyanmandir
परीक्षणस्य विहितत्वात् । तथाच व्यासः, -
"क्रेता पण्यं परीचेत प्राक् स्वयं गुणदोषतः । परीक्षाऽभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः " - इति ।
परीक्षाऽभिमतं क्रीतं तद्दोषदर्शनेऽपि ग्रहीतुरेव भवति, न
विक्रेतुः । तथाच टहस्पतिः, -
“परीचितं बहुमतं गृहीत्वा न पुनख्यजेत् " - इति । तत्कालपरीचितस्य पुनरर्पणाभावः सावधिविषयः । तत्सद्यः ।
“चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च ।
२५५
For Private And Personal Use Only
सम्यक् परीक्षेत 1
भोन्यवैभाज्य, - इति का० ।
+ प्रगतस्त्वंशभागिति, - इति का० । प्रगतस्त्वंशभाड् न तु इति ग्रन्थान्तरीयः पाठस्तु समीचीनः ।
1 इत्थमेव पाठः सर्व्वत्र । मम तु, कान्येषां सद्यः - इति पाठः प्रतिभाति ।