SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org तथाच सएव, - व्यवहार काण्डम् । तथैव भोजनैर्भाव्यं * दानधर्मक्रियासु च । समूहस्थोऽंशभागौ स्यात् प्रगतस्त्वंशभागभाक् । ” – इति । संविद्यतिक्रमाख्यं विवादपदम् । तत्स्वरूपं नारदेनोक्रम्, - " क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते " - इति । क्रौत्वाऽनुशयानुत्पत्त्यर्थं क्रेता क्रयात् प्रागेव * अथ कौतानुशयः कथ्यते । Acharya Shri Kailassagarsuri Gyanmandir परीक्षणस्य विहितत्वात् । तथाच व्यासः, - "क्रेता पण्यं परीचेत प्राक् स्वयं गुणदोषतः । परीक्षाऽभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः " - इति । परीक्षाऽभिमतं क्रीतं तद्दोषदर्शनेऽपि ग्रहीतुरेव भवति, न विक्रेतुः । तथाच टहस्पतिः, - “परीचितं बहुमतं गृहीत्वा न पुनख्यजेत् " - इति । तत्कालपरीचितस्य पुनरर्पणाभावः सावधिविषयः । तत्सद्यः । “चर्मकाष्ठेष्टकासूत्रधान्यासवरसस्य च । २५५ For Private And Personal Use Only सम्यक् परीक्षेत 1 भोन्यवैभाज्य, - इति का० । + प्रगतस्त्वंशभागिति, - इति का० । प्रगतस्त्वंशभाड् न तु इति ग्रन्थान्तरीयः पाठस्तु समीचीनः । 1 इत्थमेव पाठः सर्व्वत्र । मम तु, कान्येषां सद्यः - इति पाठः प्रतिभाति ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy