SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७ पराशरमाधवः। शुल्क त्वष्टगुणं दायो विनयं तावदेव तु"-इति । पण्यस्त्रियास्त्वपराधे दण्डादिकं मस्यपुराणेऽभिहितम्, "ग्टहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति । तां दमं दापयेद्धन्यादित्यस्यापि च भाटकम्” इति । अत्र निर्णयमाह नारदः, "वेश्या प्रधाना यास्तत्र कामुकाः तद्ग्टहोषिताः । तत्समुत्येषु कार्येषु निर्णयं संशये विदुः” इति । इत्थं वेतनस्यानपाकाभिहितम् । अथेदानौमभ्युपेत्याशुश्रूषाख्यं विवादपद मभिधीयते। तम्य स्वरूपं नारद आह, "श्रभ्युपेत्य तु शुश्रूषां यस्तां न प्रतिपद्यते । अशुश्रूषाऽभ्युपेत्येतद्विवादपदमुच्यते' इति । श्राज्ञाकरणं शुश्रूषा । श्रूषकश्च पञ्चप्रकारः । तथाच मएव, “शुश्रूषकः पञ्चविधः शास्त्रे दृष्टोमनीषिभिः । चतुर्विधः कर्मकरः शेषा दामास्त्रिपञ्चकाः ॥ शिष्यान्नेवा सिझतकाः चतुर्थस्वधिकर्मकृत् । एते कर्मकराज्ञेया दामास्तु ग्टहजादयः ।। मामान्यमस्वतन्त्रत्वं तेषामाहुर्मनीषिण । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy