________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराभरमाधवः।
यत्त प्रकाशिते कये केतुः स्वत्त्वप्रतिपादकं मरीचिवचनम्,
“वणिग्वौथोपरिगतं विज्ञातं राजपूरूषैः ।
दिवा ग्टहीतं यत् क्रेचा सशद्धो लभते धनम्" इति । तदेवं नाष्टिकेन साधितद्रव्यविषयम् । अन्यथा, अथ मूलमनाहार्य्यम्, इति प्रागुदाहतमनुवचनविरोधप्रसङ्गात् । यदा क्रेता साक्ष्यादिभिः क्रयं न विभावयति, नाष्टिकोऽपि स्वकीयत्वं, तदा निर्णयमाह सहस्पतिः,
"प्रमाणहौनवादे तु पुरुषापेक्षया नृपः ।
समन्यूनाधिकत्वेन खयं कुर्यादिनिर्णयम्" इति । ननु मानुषप्रमाणभावेऽपि दिव्यस्थ विद्यमानत्वात्प्रमाणहोनवादएव न सम्भवति । उच्यते। अत्यखामिविक्रयविवादे दिव्याभावात् तथा।
"प्रकाभं च क्रयं कुर्य्यात् साधुभि तिभिः खः । न तान्या क्रिया प्रोक्ता दैविको न च मानुषौ । अभियोक्ता धनं कुर्यात् प्रथमं ज्ञातिभिः स्वकम् ।
पश्चादात्मविशयर्थं क्रयं क्रेता स्वबन्धुभिः" ॥-इति वचनेन माचौतरप्रमाणभावोऽवगम्यते । तदेवाह कात्यायनः,
"श्रद्धं दयोरपहतं तत्र स्थायवहारतः ।
अविज्ञातकयोदोषस्तथा चापरिपालनम् ॥ * इत्यमेव पाठः सर्वत्र । मम तु, तदेवं नाटिकेनासाधितद्रव्यविषयम्, -इति पाठः प्रतिभाति । । अस्मिन्नखामिविक्रये दिव्याभावान्न तथा,-इति का ।
For Private And Personal Use Only