________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६ घ.]
प्रायश्चित्तकायहम् ।
नालिका रक्तपक्षेषु शुद्ध्यते नक्तभावनात् ॥६॥ इति
अत्राप्रसिद्धोऽपि वल्गुलौशब्दः माहचर्यात् पशिविशेषवाची द्रष्टव्यः । यद्यपि टिभिशब्दो बलाकादिवचनेऽपि पठितः, तथाप्यवान्तरजातिभेदमाश्रित्य पौनरुक्त्यं परिहर्त्तव्यम् । वल्गुलौटिडिभाना हन्ता, कोकिलखञ्चरोटके हते, रकपत्रेषु हतेविति शेषः । यत्त्वाङ्गिरमा दर्भितम्,
“काके ज्येनो च ग्टने च टिट्टिभे खञ्जरौटके ।
यथा गवि तथा हत्यां भगवानङ्गिराऽब्रवीत्" इति ॥ तत् मन्ततहन्तविषयम् । अङ्गिराग्रहणेन वृद्धवाङ्गिरा उच्यते । जलकाकादीनां बधे प्रायश्चित्तमाह,कारण्डवचकाराणां पिङ्गलाकुररस्य॥ च। भारद्वाजादिकं हत्वा शिवं पूज्य विशुद्यति ॥७॥ इति
पादिशब्देन भारद्वाजविसदृशाःा पतिविशेषाः स्टान्ने। तेषां च बधे चैवमन्त्रकल्पोकविधानेन शिवं सम्पूज्य विश्वति ।
पूर्वत्रानुकानां पक्षिणं बधे साधारणं प्रायश्चित्तं दर्शयति,
* लाविका,-इति मु.। । भासे,-इति मु। + संहतबधविषयम्, इति मु. । $ नास्त्येतत् मुद्रितातिरितोषु।। || कुरवस्य, कुरावस्य,-इति च पाठौ। १॥ सदृशाः , इति मु.।
For Private And Personal Use Only