SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www. kobatirth.org घराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir “ष्टतकुम्भं वराचे तु तिलद्रोणन्तु तित्तिरौ ॥ शुके दिहायनं वत्सं क्रौञ्चं हत्वा त्रिहायणम्” – इति । याज्ञवल्क्येनापि शुकादिबधे द्विहायनवसादिदानमुत्रम् - " गजे नीलवृषाः पञ्च शुके वत्सोद्विहायनः । खराजमेषेषु वृषेोदेयः क्रौञ्चे चिहायण: " - दूति ॥ तत् सर्वं पूर्व्ववद्धनिकविषयत्वेन वेदितव्यम् । टादिवधे सार्द्धदिनदयं व्रतचर्य्यामाह - | ६ ष० । गृभ्रश्येन शशादानामुलूकस्य च घातकः । अपक्काशी दिनं तिष्ठेत् चिकालं मारुताशनः ॥ ५ ॥ इति । • वल्गुणी, - इति शा० | एवं परत्र | श्येनः कपोतादीन् पचिणोनिहन्ति । शशभत्तौति शशादः । श्रतः श्येनशशादौ भिन्नजातीयौ । श्रपक्काशी वडिपाकर हितकन्दमूलफलादिकमेकस्मिन्दिनेऽश्नीयात् । ततः सार्द्धं दिनं मारुताशनः उपवसेदित्यर्थः । यत्तु कश्यप श्राह । “ वकबलाकहंसमारसकारण्डवचक्रवाककपोतकुक्कुटग्टभ्रश्येनख अरौर्ट टिट्टिभोलूकशुकमारिकातिम्तिरिमयूरकुररमुगकामे चककलविङ्ककपोतपारावतादीनां बधे प्रायश्चित्तं अहोरात्रोपोषितः सर्व्ववीजानि च दद्यात् " - इति । तदिदमशतविषयम् । शक्तस्यापि वल्गुल्यादौ वलाकादिसदृशं प्रायश्चित्तं दर्शयतिवल्गुली* टिट्टिभानाश्च को किलाखञ्जरीटके । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy