________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
"न भोक्रव्यो बलादाधि चानो वृद्धिमुत्सृजेत्” इति । वचनादिना प्राधिभोगे भोगानुसारेण लाभद्रव्यस्य नाशमाह सएव,
"यः खामिनाऽननुज्ञातमाधिं भुलेऽविचक्षणः ।
तेनार्धवृद्धिीकव्या तस्य भोगस्य निष्कृतिः” इति । क्वचिद्विषये मूलद्रव्यनाशेन सह लाभनाशस्य विकल्पमाह कात्यायन:
"काममननुज्ञातमाधिं यः कर्म कारयेत् ।
भोका कर्मफलं दायो वृद्धिं वा लभते न सः” इति । दास्याद्याधौ कर्मफलं वेतनम्। अाहितदास्यादिपौड़ने सएवाह,
“यस्वाधिं कर्म कुर्वाण: वाल्यादन्तेन कर्मभिः । पौड़येत् भर्मयेच्चैव प्राप्नुयात्पूर्वमाहसम्" इति । आहितस्य द्रव्यस्य रुत्वनिवृत्तिकालमाह याज्ञवल्क्यः,
"आधिः प्रणश्येविगुणे धने यदि न मोक्ष्यते ।
काले कालकतो नश्येत् फलभोग्यो न नश्यति" इति। प्रयुक्त धने स्वकृतया वृद्ध्या कालक्रमेण द्वैगुण्यं प्राप्ते मति यद्यकृतकालो गोप्याधिन मोक्ष्यते, तदा नश्येदधमर्णस्य, धनं प्रयोक्नुः सभवति। कृतकालो गोप्यो भोग्यश्चाधिः सम्प्रतिपन्ने काले यदि न
-
-
* वाल्वा दण्डेन कम्मभिः,-इति का। मम तु, यस्वाधिं कर्म कुवाणं वे गुदण्डेन चम्मभिः,-इति पाठः प्रतिभाति ।
For Private And Personal Use Only