SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "न भोक्रव्यो बलादाधि चानो वृद्धिमुत्सृजेत्” इति । वचनादिना प्राधिभोगे भोगानुसारेण लाभद्रव्यस्य नाशमाह सएव, "यः खामिनाऽननुज्ञातमाधिं भुलेऽविचक्षणः । तेनार्धवृद्धिीकव्या तस्य भोगस्य निष्कृतिः” इति । क्वचिद्विषये मूलद्रव्यनाशेन सह लाभनाशस्य विकल्पमाह कात्यायन: "काममननुज्ञातमाधिं यः कर्म कारयेत् । भोका कर्मफलं दायो वृद्धिं वा लभते न सः” इति । दास्याद्याधौ कर्मफलं वेतनम्। अाहितदास्यादिपौड़ने सएवाह, “यस्वाधिं कर्म कुर्वाण: वाल्यादन्तेन कर्मभिः । पौड़येत् भर्मयेच्चैव प्राप्नुयात्पूर्वमाहसम्" इति । आहितस्य द्रव्यस्य रुत्वनिवृत्तिकालमाह याज्ञवल्क्यः, "आधिः प्रणश्येविगुणे धने यदि न मोक्ष्यते । काले कालकतो नश्येत् फलभोग्यो न नश्यति" इति। प्रयुक्त धने स्वकृतया वृद्ध्या कालक्रमेण द्वैगुण्यं प्राप्ते मति यद्यकृतकालो गोप्याधिन मोक्ष्यते, तदा नश्येदधमर्णस्य, धनं प्रयोक्नुः सभवति। कृतकालो गोप्यो भोग्यश्चाधिः सम्प्रतिपन्ने काले यदि न - - * वाल्वा दण्डेन कम्मभिः,-इति का। मम तु, यस्वाधिं कर्म कुवाणं वे गुदण्डेन चम्मभिः,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy