SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधवः। “यः पूर्वोत्तरमाधाय विक्रिणीते तु तं पुनः । किमेतयोर्बलीयः स्यात् प्रोकेन बलवत्तरम्'-दति । प्राध्यादौनां योगपद्येऽप्याह सएव, "कृतं यत्रैऋदिवमे दानमाधानविक्रयम् । त्रयाणामपि सन्देहे कथं तत्र विचिन्तयेत् ॥ त्रयोऽपि तद्धनं धायं विभजेयुर्यथाऽशतः । उभौ क्रियानुसारेण विभागोनं प्रतिग्रहो"-इति । एतदाधितोऽप्यधिकर्णिकविषयम् । ऋणपर्याप्ताधिनाशे वाह नारदः, "विनष्टे मूलनाश: स्यात् देवराजकृतादृते"-इति । बहुमून्याधिनाशे धनिकं समर्पयेदित्युक्रम् । तत्र विशेषमाह मनु:, "मूलेन तोषयेदेनमाधिस्तेनोऽन्यथा भवेत्” इति । गोप्याधिभोगे लाभहानिमाह याज्ञवल्क्यः, “गोप्याधिभोगे नो वृद्धिः सोपकारोथ हापिते । नष्टो देयो विनष्टश्च देवराजकृतादृते"-इति । अयमर्थः । गोप्यम्याधेः ममयातिक्रमेण भोगे मति महत्यपि वृद्धिातव्या। मोपकारे मद्धिके भोग्याधौ हापिते व्यवहाराक्षमत्वं प्रापिते मति न वृद्धिः। गोप्याधिर्विकारं प्रापितः, पूर्ववकृत्वा देयः। विनष्टश्चेदात्यन्तिकनाशं प्राप्तश्चेत्तन्मून्या दिवारेणैव निवेद्यः । गोप्याधिभोगे नो वृद्धिरित्येतबलात्कारभोगविषयम् । अतएव मनुः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy