SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। भोगाच्चाधिग्रहणमिद्धिः, न माहिलेख्यमात्रेण नाप्युहेशमात्रेण । तदाह नारदः, "प्राधिस्तु विविधः प्रोक्तो जङ्गमः स्थावरस्तथा । सिद्धिरस्योभयस्थापि भोगो यद्यस्ति मान्यथा" इति । एवं च मति, या खौकारान्ता क्रिया पूर्वा, मा बलवती; या पूर्वाऽपि स्वीकारादिरहिता, मा न बलवतीत्युकं भवति । प्राधिः प्रयत्नेन रक्षमाणोऽपि कालादिवशेन यद्यसारताङ्गतस्तदाऽन्य प्राधेयः। अथ वा धनिने धनं देयम् । प्राधिसिद्धौ भोगएव प्रमाणमित्याह विष्णु: "दयोर्निक्षिप्तयोराधिर्विवदेतां यदा नरौ। यस्य भुकिर्जयस्तस्य बलात्कारं विना कता"-इति । दयोरपि भुक्रस्थाह सहस्पतिः, "क्षेत्रमेकन्दयोर्बन्धे यहत्तं समकालिकम् ।' येन भुक्तं भवेत्तस्य तत् तसिद्धिमवाप्नुयात्" इति । वसिष्ठोऽपि, "तुल्यकाले विम्टष्टानां लेख्यानामाधिकर्मणि । येन भुकं भवेत्पूर्वं तस्याधिर्बलवत्तरा"-दति । भोगाधिशेषे मएवार, "यद्येकदिवसे तौ तु भोकामावुपागतौ । विभज्याधिः समन्तेन भोक्रव्य इति निचयः" इति । दयोरेकमाधिं कुर्वतो दण्डमाह कात्यायनः, For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy