SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १७५ श्रावणं ममदि प्रकाशनम् । श्राधिग्रहणानन्तरं नाशविकारादयोयथा न भवन्ति, तथा पालनीय इत्याह हारीतः, "बन्धं यथा स्थापितं स्यात्तथैव परिपालयेत् । अन्यथा नण्यते लाभो मूलं वा तय तिकमात्" इति । यहम्पतिरपि, "न्यामवत्परिपाल्योऽसौ वृद्धिनग्येत्तथाऽकृते । भुक्के वाऽमारतां प्राप्ने मूलहानिः प्रजायते । बहुमचं यत्र नष्टमणिकं न च तोषयेत् ॥ देवराजोपघाते च यत्राधिनांशमाप्नुयात् । तत्राधिं दापये दृष्टान् मोदयं धनमन्यथा"-इति । तथाच व्यासः, "देवराजोपघाते तु न दोषो धनिनां क्वचित् । अन्यथा नश्यते लाभो मृलं वा नाशमाप्नुयात् ॥ मृणं दाप्यस्तु तन्नाणे बन्धनान्यमृणं तथा” इति । आधेरमारत्वेऽप्येवमनुमन्धेयम् । तथाच नारदः,"रक्षमाणोऽपि यश्चाधिः कालेनेयादमारताम् । प्राधिरन्योऽथवा कार्या देयं वा धनिने धनम्”-दूति । याज्ञवल्क्योऽपि, "आघेः स्वीकरणासिद्धी रक्षमाणोऽप्यमारताम् । यातवेदन्य अधेियो धनभाग्वा धनी भवेत्” इति । श्रयमर्थः। आधगौप्यस्य भोग्यस्य च खोकरणात् ग्रहणात् उप For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy