SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परापारमाधव।। उपम्प मुदर जिका हस्तौ पादौ च पञ्चमम् ॥ चदर्नामा च कर्णौ च नरदेहस्तथैवष"-इति । विविध इत्युपलक्षणार्थम्, "शिरसोमुण्डनं दण्डस्तथा निर्वामनं पुरात् । ललाटे चाभिमस्ताङ्कः प्रयाणं गर्दभेन च"-इति विध्यन्तरस्मृतत्वात् । याज्ञवल्क्यस्तु दण्डस्य चातुर्विध्यमाह,... “वाग्दण्डस्त्वथ धिग्दण्डो धनदण्डो बधस्तथा । योज्या व्यम्ता: समाता वा अपराधवणादितः"-दति । वाग्दण्डः परुष शापवचनात्मकः । धिग्दण्डो धिगिति भर्त्सनम् । समस्तानां योजने क्रममाह मनुः, --- “वाग्दण्डं प्रथमं कुर्यात् धिग्दण्डं तदनन्तरम् । हतीयं धनदण्डन्तु बधदण्डमतः परम्"--दति । व्यम्तानां योजने व्यवस्थामाह रहस्पतिः,-- "स्वल्पेऽपराधे वाग्दण्डो धिग्दण्डः पूर्वमाहसे । मध्यमे धनदण्डस्तु राजद्रोहे च बन्धनम् ॥ , निर्वामनं बधो वाऽपि कार्यमात्महितैषिणा । व्यस्ताः समस्ता एकस्मान् महापातककारिणाम्" इति । पुरुषतारतम्येन व्यवस्थामाह सएव, "मित्रादिषु प्रयुचौत वाग्दण्डं धिक् तपखिनाम् । विवादिनो नरांश्चापि न्यायादर्थन दण्डयेत् ॥ गुरून् पुरोहितान् पूज्यान् वाग्दण्डेनैव दण्ड्येत् । एकस्या,-इति का । मम तु, एकस्मिन्, -- इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy