SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । दिव्यक्रमाद्दण्डं प्रकल्पयेत्, "सहस्रं षट्शतश्चैव तथा पञ्चशतानि च । चतुस्त्रीन् होकमेकन्तु होनं होनेषु कल्पयेत्” इति । मपणविधाने विशेषमाह याज्ञवल्क्यः, "मपणश्चेदिवादः स्याद्राजा हौनन्तु दापयेत् । दण्डच्च स्वपणश्चैव धनिने धनमेवच” इति । नारदोऽपि, "विवादे चोत्तरपणो? द्वयोर्यस्तत्र होयते । म पणं स्वकृतं दाप्यो विनयं च पराजये"-इति । उकस्य दण्डस्य दैविध्यमाह मएव, "शारीरश्चार्थदण्डश्च दण्डो वै द्विविधः स्मृतः । शारीरस्ताड़नादिस्तु मरणान्तः प्रकीर्तितः ॥ काकिन्यादिश्चार्थदण्डः सर्वतस्तु तथैवच । भारौरो दशधा प्रोको ह्यर्थदण्डस्वनेकधा” इति । दशधेति न सङ्ख्या नियमार्थम् । बहुविधस्य बन्धनाङ्गकरणकर्मकरणबन्धनागारप्रवेशमताड़नरूपस्य शरौरे विद्यमानत्वात् । तत्र दशविधत्वं शारौरदण्डस्य दर्शयति मनुः, ___“दश स्थानानि दण्डस्य मनुः खायम्भुवोऽब्रवीत् । * इति वचनात्, इति भवितुमुचितम् ।। । त्यमेव पाठः सर्वत्र | मम तु, सपणविवादे,-इति पाठः प्रतिभाति । । शातातपोऽपि,-इति शा। ६ इत्यमेव पाठः सर्वत्र । मम तु, सोत्तरपणो,-इति पाठः प्रतिभाति । । ॥ इत्यमेव पाठः सर्वत्र । मम तु, सर्वस्वान्तः, इति पाउः प्रतिभाति। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy