SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १२५ "श्रादित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्" ॥ अयश्च विधिः सर्वदिव्यसाधारण: । “इमं मन्त्रविधिं कृत्स्नं सर्वदिव्येषु योजयेत्”-इति पितामहस्मरणात् । प्रयोगावसाने दक्षिणं दद्यात् । तथा च सएव,"ऋत्विक्पुरोहिताचार्यान् दक्षिणाभिश्च तोषयेत्”-इति । इति दिव्यमालका। अथ धटविधिः। तत्र पितामहः, - "प्रामुखो निश्चलः कार्य्यः शुचौ देशे धटः सदा । इन्द्रस्थाने सभायां वा राजदारे चतुष्पथे”-इति । नारदोऽपि, "सभाराजग्रहदारसुरायतनचत्वरे"-इति । पितामहः, "विशालामुच्छितां शुधां धटशालान्तु कारयेत् । यत्रस्था नोपहन्येत श्वभिश्चण्डालवायसैः ॥ कवाटवौजसंयुकां परिचारकरचिताम् । पानौयादिममायुकामशन्यां कारयेन्नृपः” इति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy