SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यवहारकाण्डम् । ६७ आह एव,"दातुर्लेख्य सहस्रन्तु ऋणिको यदि निगुते । पत्रस्यसातिभिर्वाऽपि लेखकस्य मतेन च” इति । निश्चयं कुर्य्यादिति शेषः । सन्दिग्धलेख्ये निर्णयमाह याज्ञवल्क्यः, “सन्दिग्धलेख्यद्धिः स्यात् स्वहस्तलिखितादिभिः । यक्रिप्राप्तिक्रिया चिन्हसम्बन्धागमहेतुभिः" इति । नारदोऽपि, “यत् साक्षिसंशये लेख्ये भूताभूतकृते क्वचित् । तत् स्वहस्तक्रियाचिहप्राप्तियुनिभिरुद्धरेत्”–दति । वृहस्पतिरपि,-- "विविधस्यास्य लेख्यस्य भ्रान्तिः सञ्जायते यदा । ऋणिमाक्षिलेखकानां हस्तात्संशोधयेत्ततः”- इति । कात्यायनः, “अथ पञ्चत्वमापन्ने लेखके सह माचिभिः । तत् स्वहस्तादिभिस्तेषां विशुध्धेत न संशयः ॥ ऋणिस्वहस्तमन्दे हे जीवतो वा मुतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैलेख्यविनिर्णयः ॥ समुद्रेऽपि यदा लेख्ये मृताः सर्वे च ते स्थिताः । लिखितं तत् प्रमाणं तु मृतेवपि हि तेषु च” इति विए रपि,-- “यत्रर्णो धनिको वाऽपि साक्षी वा लेखकोऽपि वा। मियते तत्र तम्लेख्यं तत्वहम्तैः प्रसाधयेत्”--इति । 13 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy