________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यवहारकाण्डम् ।
६७
आह एव,"दातुर्लेख्य सहस्रन्तु ऋणिको यदि निगुते ।
पत्रस्यसातिभिर्वाऽपि लेखकस्य मतेन च” इति । निश्चयं कुर्य्यादिति शेषः । सन्दिग्धलेख्ये निर्णयमाह याज्ञवल्क्यः,
“सन्दिग्धलेख्यद्धिः स्यात् स्वहस्तलिखितादिभिः ।
यक्रिप्राप्तिक्रिया चिन्हसम्बन्धागमहेतुभिः" इति । नारदोऽपि,
“यत् साक्षिसंशये लेख्ये भूताभूतकृते क्वचित् ।
तत् स्वहस्तक्रियाचिहप्राप्तियुनिभिरुद्धरेत्”–दति । वृहस्पतिरपि,--
"विविधस्यास्य लेख्यस्य भ्रान्तिः सञ्जायते यदा ।
ऋणिमाक्षिलेखकानां हस्तात्संशोधयेत्ततः”- इति । कात्यायनः,
“अथ पञ्चत्वमापन्ने लेखके सह माचिभिः । तत् स्वहस्तादिभिस्तेषां विशुध्धेत न संशयः ॥ ऋणिस्वहस्तमन्दे हे जीवतो वा मुतस्य च । तत् स्वहस्तकृतैरन्यैः पत्रैलेख्यविनिर्णयः ॥ समुद्रेऽपि यदा लेख्ये मृताः सर्वे च ते स्थिताः ।
लिखितं तत् प्रमाणं तु मृतेवपि हि तेषु च” इति विए रपि,--
“यत्रर्णो धनिको वाऽपि साक्षी वा लेखकोऽपि वा। मियते तत्र तम्लेख्यं तत्वहम्तैः प्रसाधयेत्”--इति । 13
For Private And Personal Use Only