SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । यत्र छस्लादीनि राजा वयं द्रष्टमशनः, तत्र स्तोभकात् सूचकाच बोद्धव्यम् । तयोः स्वरुपमाह कात्यायनः, "मास्त्रेण निन्दितं त्वर्थमुख्योराज्ञा* प्रचोदितः । पावेदयति यः पूर्व स्तोभकः स उदाहतः ॥ नृपेणैव नियुक्तः स्यात् परदोषमवेचितम् । नृपस्य समयं ज्ञात्वा सूचकः स उदाहतः" इति । शास्त्रनिन्दितं छलादिकम् । अर्थमुख्यो धनलाभप्रधानः। राज्ञा शास्त्रादिपर्सालोचनपुरःमरमेव कार्य कर्तव्यम् । तदाह हारोतः, "मास्त्राणि वर्णधमांस्तु प्रकृतीनाञ्च भूपतिः । व्यवहारस्वरूपञ्च ज्ञाला कार्य समाचरेत्" इति । प्रकृतयः पितामहेन दर्शिताः, "रजकश्चर्मकारश्च नटो वरुटी एवच । कैवर्त्तकच विज्ञेयो म्लेच्छभिलौ तथैवच ॥ मेधिकस्विरवव्यालहस्ती लक्षट्टिपट्टिकौ । कोमेदिकाः भारुपदामानगोण्डोपगोपमाः ।। एताः प्रकृतयः प्रोक्ता अष्टादश मनौषिभिः । वर्णानामाश्रमाणन्तु सर्वदैव वहिः स्थिताः" इति । * त्व, मुख्यश्चार्थः, इति का । + बुरूड़,-इति का। । लक्षदृघट्टिकाः,-इति पाठः । ६ कोसेदिका - इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy