SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ * www. kobatirth.org पराशर माधवः । वाक्पारुय्यमवाच्यन्तद् दण्डपारुय्यमेवच । गर्भस्य पातनचैवेत्यपराधाः दशैवच" - दूति ॥ विवादमन्तरेणापि दण्डस्य हेतुत्वादेतेषामपराधत्वम् । श्रतएव सम्बर्त्तः, - "श्रासेवं पथिभङ्गञ्च यच गर्भः पतिं विभा । स्वयमन्वेषयेद्राजा बिना चैव विवादिना ॥ कन्याऽपहारकं पापं वित्तञ्च पतितं तथा । परापवादसंयुक्तं स्वयं राजा विचारयेत् ॥ षभागकालं शुल्कार्थे मार्गच्छेदकमेवच । स्वराष्ट्र चौर्य्यभौतिञ्च परदाराभिमर्शनम् ॥ गोब्राह्मणनिहन्तारं मस्यानाञ्चैव घातकम् । दशैतानपराधांश्च स्वयं राजा विचारयेत्" - इति । तदप्याह पितामहः, - “उत्तत्ती| मख्यघातौ च श्रग्निदश्च तथैवच । पटहाघोषणाच्छादी (१) द्रव्यमस्वामिकञ्च यत् ॥ राजाबलौद्रव्यं यत् यच्चैवाङ्गविनाशनम् । दाविंशति? पदान्याः नृपज्ञेयानि पण्डिताः " - इति । + इण्डन, - इति का० । मवाच्यया, - इति का० । Acharya Shri Kailassagarsuri Gyanmandir | उत्कृत्तिः, - इति शा० । हात्रिंशति, - इति का० । (२) पटहेन यदाघुष्यते, तस्याच्छादनकर्ता इत्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy