SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । ५२६ कल्पब्रह्माण्डपुराणादिष्ववमलयानि । अपस्त शौनकादिप्रोकपबिधामसामविधामादौ बहुधा प्रपधितः । तथा च सुम्विधाने स्पर्यते, "मृतस्येति जपेत् सूकं व्वयुतं विष्णुमन्दिरे । अश्वत्वे माघमाले र मूत्ररोगो विनश्यति ॥ वायोशको जपेत् सूकमश्वत्थे व्यधुतं तु चेत् । बहुधा वातरोगोऽपि विनश्यति न संशयः ॥ बारुणं वा जपेत् सूकमयुतं धात्रिमूलके । बालादिष्याधिनाशे तु मुखौ पश्चात् स्थितो भुवि । कद्रुद्राय जपेत् सूकं गौतज्वर विनाशनम् । विङ्ग प्रवाऽयुतं धीमानौरोगः भौधतस्तथा ॥ इमां खाय तपसे बपेत् सूकं शिवालये। उष्णज्वरविनाशाय शयुतं* नात्र संशयः ॥ इमां रुद्राय सूकन्तु अपेच्चेशिवमन्दिरे। कासशूलादिरोगनमयुतं मात्र संशयः ॥ ईडयन्ती अपेत् सूकं लक्षं विल्वपिरोऽपि वा। कुष्ठनाशो भवेच्छौ माघमाले न संशयः ॥ हंसमक्त्रं अपेद्दीमान् ययुत विष्णुमन्दिरे । अयं दद्यात् कुष्ठरोगी सुवर्णसमतामियात् ॥ * ह्ययुतं,-इति मु.। +जले विल्वे विलेऽपि वा,-इति मु. । * अयुतं,-इति मु। 67 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy