SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org १२ ष० ।] * लयं कुमारमहालयं रुद्रावतारं वङ्गलं विष्णुशिवं महाकालं पुरुषोत्तमं जम्बुमार्गं चेत्येतान्यायतनानि । हिमवानुदयो महेन्द्रो - विदुरः शतश्टङ्गः श्रीपर्व्वतो वेदपर्व्वतो विन्ध्यपर्व्वतः परियात्रश्वेति पर्व्वताः पुण्यतमाः पापं नाशयन्ति । अन्यानि क्षेत्रायतनपर्व्वताश्रमतीर्थानि पुण्यतमानि भवन्ति । विश्वामित्र: “कृच्छ्रचान्द्रायणादीनि शुड्यभ्युदयकारणम् । प्रकाशे च रहस्ये चाप्यनुक्ते संशयेऽस्फुटे ॥ *** प्रायश्चित्तकाण्डम् | चगलण्ड, - इति मु० । + श्रीपर्व्वतो देवपर्व्वतोनील पर्व्वतः, -- इति मु० । Acharya Shri Kailassagarsuri Gyanmandir प्राजापत्यं सान्तपनं शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनं शोध्येत्तप्तकृच्छ्रस्तु पावनः । जपोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः । एते व्यस्ताः समस्तावा प्रत्येकं येकतोऽपिवा ॥ पातकादिषु सर्व्वेषु उपपातकेषु यत्नतः । कार्य्यश्चान्द्रायण्युताः केवला वा विशुद्धये ॥ उपवासास्त्रिराचं वा मामः पचस्तदर्द्धकम् । षड़होद्वादशाहानि का शुद्धिः फलैर्विना ॥ उपपातकयुक्रानामनादिष्टेषु चैवहि। शक्तिजातिगुणान् दृष्ट्वा महदुद्धिकृतं लघु ॥ अनुबन्धादिकं दृष्ट्वा कल्प्यं सव्वं यथाऽऽगमम् । For Private And Personal Use Only ४६
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy