SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir श्राचाममथ पिण्याकं तक्रं चोदकसक्नुकान् ॥ त्र्यहं त्र्यहं प्रयुञ्जानो वायुभचत्यहृदयम्' । वाचा कायेन मनमा कृतानि विविधानि च ॥ श्राचामस्तानि निर्हन्ति नवश्राद्धञ्च सूतकम् । भिचाञ्च दारुणञ्चैतत्! केशकीटहतञ्च यत् ॥ श्रखोर्मूत्रपुरीषञ्च ब्रह्महस्पृष्टमेवच । पिण्याकस्तानि निर्हन्ति अस्थि भित्वा तु यत् स्थितम् ॥ श्राहारेषु च ये दोषाः स्नेह दोषाश्च ये क्वचित् । खरोष्ट्रमुखसंस्पृष्टमुग्रसंस्पृष्टमेवच । * वायुभक्षः परं व्यहम्, -- इति श० । + दारुणं किञ्चित् — इति मु० । - [१२ ० तक्रेण तानि निर्हन्ति यच्चान्यत् श्वावलोकितम् ॥ कनका तिलागावो मूमिराच्छादनं स्त्रियः । सर्व्वं पुनाति धर्मात्मा गूढ़ चोदकमनुभिः ॥ ब्रह्महत्यां भ्रूणहत्यां स्वर्णस्तेयं गुरुदाराभिगमनं कन्यादूषण कौवाभिगमनमुदकयाभिगमनं वायभचः पुनाति । तच्चन्दनोशौरमयौ पुरुषौ कारयेत् पटे । नदौमृत्तिका वाऽपि पुरुषौ दौ च कारयेत् ॥ महापार्येन शरेण बिद्धो यहां शस्त्रमुभयतो यच्च लक्ष्यम् । तेनासौं सुकृतां कारयित्वा प्रादेशमात्रामुभयतोजातशिक्याम् ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy