SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १२ ० ।] www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir “पिण्याकं सक्तवस्तकं चतुर्थेऽहन्यभोजनम् । वासवै दक्षिणां दद्यात् सौम्योऽयं रुच्छ्र उच्यते " - इति । तदेतदशक्तविषयम् । अथ तुलापुरुषः । तत्र जाबालिः, - " fuerrata तथाऽचामं तक्रं चोदकसतवः । चिराचमुपवासख तुलापुरुषउच्यते " - दूति ॥ व्याख्यास्यामः । सोऽयमष्टदिवससाध्यः । याज्ञवस्त्यस्तु पञ्चदशदिवससाध्यमात, - " एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् । तुला पुरुषइत्येवं ज्ञेयः पञ्चदशाहिक: " - इति ॥ एषां प्रकृतानां पिण्याकादीनां पञ्चद्रव्याणाम् । यमस्त्वेकविंश तिदिवससाध्यमाह - " श्राचाममय पिण्याकं तक्रं चोदकसक्नुकान् । त्र्यहं त्र्यहं प्रयुञ्जानो वायुभचत्र्यहृदयम् । एकविंशतिरात्रस्तु तुला पुरुषउच्यते " - इति ॥ तदेतत्त्रयं पापतारतम्यविषयतया व्यवस्थापनीयम् । श्रवेतिकर्त्तव्यतामाह हारीतः । “अथातस्त्रिणयनोक्तस्य तुलापुरुषस्य कल्पं १६७ श्रयाज्ययाजनं कृत्वा प्राश्य मूत्रपुरीषयोः । श्रप्रतिग्रामादाय याजयित्वा विनिन्दितान् ॥ विनायकोपसृष्टस्य महाव्याधिहतस्य च । एतत् कृच्छ्रं तुलापुरुषं महापातकनाशनम् ॥ स्वर्गद्वारमिदं पुण्यं महादेवेन निर्मितम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy