SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Achan प्रायश्चित्तकाण्डम् । एनद्वतं चरेत्माद्धं श्रोत्रियस्य परिग्रहे । अश्रोत्रियश्चेद्विगुणमगुप्तावर्द्धमेवच" इति ॥ वेत्रिणः प्रायश्चित्तविशेषानादेशात् मामान्यप्रायश्चित्तं द्रष्टव्यम् । तच्च याज्ञवल्क्येन दर्शितम्, "प्राणायामशतं कायें सर्वपापापनुत्तये । उपपातकजातानामनादिष्टेषु चैव हि" इति । न बौजी भागमहतोत्ययमों मनुना दृष्टान्तैः प्रतिपादितः, “यथा गोप्योट्रदासौषु महिषौव्वाविकासु* च । नोत्पादकः प्रजाभागौ तथैवान्याङ्गनास्वपि ॥ येऽक्षेत्रिण बोजवन्तः परचेचे प्रवापिणः । ते वै शस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ यथाऽन्यगोषु वृषभोवत्सानां जनयेच्छतम् । गोमिनामेव ते वत्मामोघं स्कन्दितमाषभम्”-दति ॥ येऽचेत्रिण इत्यत्र अक्षेत्रिण इति छेदः । इदानी कुण्डगोलकप्रसङ्गेन बुद्धिस्थान पुत्रभेदान् दर्शयति, औरसः क्षेचजश्चैव दत्तः कृषिमकः सुतः । इति । एतच्च दादाविधानां पुत्राणमुपलक्षणम् । ते च मनुना दर्शिताः, "औरसः चैत्रजञ्चैव दत्तः कृत्रिमएवच । गूढोत्पन्नोऽपविद्धश्च दायादा वान्धवाश्च षट् ॥ कानौनश्च महोदय क्रौतः पौनर्भवस्तथा। एखयंदत्तच प्रौद्रच पड़दायादबान्धवाः॥ * महियनाविकास,-ति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy