________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achan
प्रायश्चित्तकाण्डम् ।
एनद्वतं चरेत्माद्धं श्रोत्रियस्य परिग्रहे ।
अश्रोत्रियश्चेद्विगुणमगुप्तावर्द्धमेवच" इति ॥ वेत्रिणः प्रायश्चित्तविशेषानादेशात् मामान्यप्रायश्चित्तं द्रष्टव्यम् । तच्च याज्ञवल्क्येन दर्शितम्,
"प्राणायामशतं कायें सर्वपापापनुत्तये ।
उपपातकजातानामनादिष्टेषु चैव हि" इति । न बौजी भागमहतोत्ययमों मनुना दृष्टान्तैः प्रतिपादितः,
“यथा गोप्योट्रदासौषु महिषौव्वाविकासु* च । नोत्पादकः प्रजाभागौ तथैवान्याङ्गनास्वपि ॥ येऽक्षेत्रिण बोजवन्तः परचेचे प्रवापिणः । ते वै शस्यस्य जातस्य न लभन्ते फलं क्वचित् ॥ यथाऽन्यगोषु वृषभोवत्सानां जनयेच्छतम् ।
गोमिनामेव ते वत्मामोघं स्कन्दितमाषभम्”-दति ॥ येऽचेत्रिण इत्यत्र अक्षेत्रिण इति छेदः । इदानी कुण्डगोलकप्रसङ्गेन बुद्धिस्थान पुत्रभेदान् दर्शयति,
औरसः क्षेचजश्चैव दत्तः कृषिमकः सुतः । इति । एतच्च दादाविधानां पुत्राणमुपलक्षणम् । ते च मनुना दर्शिताः,
"औरसः चैत्रजञ्चैव दत्तः कृत्रिमएवच । गूढोत्पन्नोऽपविद्धश्च दायादा वान्धवाश्च षट् ॥ कानौनश्च महोदय क्रौतः पौनर्भवस्तथा।
एखयंदत्तच प्रौद्रच पड़दायादबान्धवाः॥ * महियनाविकास,-ति ।
For Private And Personal Use Only