SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [४० श्रोधोजलप्रवाहः, वातः प्रचण्डवायः । तयोरन्यतरेणाहृतं परकौयं शाल्यादिबोज यस्यान्यस्य क्षेत्रे प्ररोहति, म क्षेत्री बीज बौजफलं लभते न तु बौजौ। तदेत लोकप्रमिद्धम् । तेनैव न्यायेन क्षेत्रिणभार्यायां बौजिनोत्पादितो कुण्डगोलको क्षेत्रिणः पुत्रौ भवतः, न तु बोजिनः । तयोः पुत्रयोर्मध्ये देविण्यमृते जारजः कुण्डः, मृते तस्मिन् जारजोगोलकः ! "अमृते च मृते चेव जारजौ कुण्डगोलको"-दनि स्मृत्यन्तरात् । जारशब्देन देवरादयो व्यावय॑न्ने । न हि तेषां जारत्वमस्ति । तेषां गर्वनुज्ञातत्वात् । अनुज्ञातत्वं व याज वल्क्येनोक्रम्, "अपुत्रां गुर्खनुज्ञातो देवरः पुत्रकाम्यया । मपिण्डो वा सगोत्रो वा ताभ्यकः ऋतौ व्रजेत्"-दति ॥ बौजिक्षेत्रिणोरत्र सूचितप्रत्यवायो महाभारते दर्शितः, “क्षेत्रिकश्चैव बौजौ च द्वारेतौ नियमङ्गतौ । न रति च योदारान् परदारांश्च गच्छति । गर्हितौ तौ नरौ नित्यं धर्माचारवहिःकृती"-दति । जारस्य गर्भानुत्पाद यत् प्रायश्चित्तमभिहितं, तदेव बौजौ दिगण - माचरेत् । जारप्रायश्चित्तं व्याघेण दर्शितम्, "ब्राह्मणो ब्राह्मणों गच्छेदकामां यदि कामतः । कच्छचान्द्रायणौ कुर्यादर्द्धमेव प्रमादतः ॥ अहमेव सकामायां नप्तकृच्छ सकृगतौ । अर्द्धमटूं नपादौनां दारेषु ब्राह्मणश्चरेत् ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy