________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
तथाच पुराणे,
"पिता रक्षति कौमारे भी रक्षति यौबने ।
पुत्रः स्थविरभावे तु न स्त्री स्वातळ्यमर्हति" इति ॥ अपृष्ट्वेत्यभिधानादनुज्ञापुरःमरमनुष्ठितस्य व्रतादेः माफल्यमदगम्यते । तच्च गङ्खलिखिताभ्यां दर्शितम् । “न भर्तारं दिव्याद्यद्यप्यशीलः स्थात् पतितोऽर्थहीनोव्याधितोवाऽपि पतिर्दैवतं स्वौणं, न व्रतोपवासनियमेज्यादानी स्त्रीणामन्यत्र पतिशुश्रूषायाः, कामन्तु भर्तुरनुज्ञया व्रतोपवासनियमादौनामभ्यासः स्वौधर्मः"-- इति । कात्यायनोऽपि,___“भा भर्नुमतेनैव बतादौनाचरेदिति” ।
या तु नारौ वान्धवानाममपिण्डानां सजातीनां सपिण्डानां दर्खतं विद्वेषं कुरुते, या च गर्भ पातयेत्, ते उभे पातकबाहुल्यान्न सम्भाषणोये । एतदेवाभिप्रेत्य वन्धुदेषः शङ्खलिखिताभ्यां निषिद्धः । “न बन्धून् दिव्यात्” इति । अत्र च विद्वेषोविषप्रयोगाभिचारादिपर्य्यन्तोविवक्षितः । अन्यथा स्वल्पस्य द्वेषस्य गर्भपातामाम्येनासम्भाषणहेतुत्वासम्भवात् । यद्यपि बन्धुवध-गर्भपातनयोरसम्भाषणहेतुत्वं समानं, तथापि गर्भपाते पापद्वैगुण्येन प्रायश्चित्तं नास्ति, अतस्तस्यास्त्यागएव ।
ननु, प्रायश्चित्ताभावोऽनुपपनः, मनुना ब्रह्महत्याव्रतस्य तबोपदिष्टत्वात्,
* तथाच इत्यारभ्य एतदन्तोसन्थोनास्ति वङ्गीयपुस्तकेष । । न व्रतोपवासादिकं,-इति मु.।
For Private And Personal Use Only