________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
पत्यं वा कारयेत्” इति । अवमानाभावेऽपि पतिश्रूषामुपेक्ष्य व्रतोपवासादिपरायाः स्त्रियाः प्रत्यवायोऽस्ति । एतदेवाभिप्रेत्य व्रतोपवामादौनां स्त्रियं प्रति श्रेयो हेतुत्वं निषेधत्यत्रिः,--
“न तेनोपवाभेन धर्मण विविधेन च ।
नारौ स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात्” इति ॥ महाभारतेऽपि पतिश्रूषापरायाभा-याउत्तमां मतिमुक्का वतादिपराया अन्यस्याभार्यायास्तदभावं ज्ञापयितुमिदमुदाहतम्,
"तां यमोलोकपालस्तु वभाषे पुष्कलं वचः । मा शुचरत्वं निवर्त्तख न लोकाः सन्ति तेऽनघे ।। खधर्भविमुखा नित्यं कान् लोकान् त्वं गमिय्यसि । दैवतं हि पतिः स्त्रीणां स्थापितः सर्वदैवतैः ।। मोहेन त्वं वरारोहे न जानौषे व दैवतम् ।
पतिमत्याः स्त्रियालोके धर्मः पत्य नन्विति”-दूति । यदा स्त्रो पतिशुश्रूषाऽनुरोधेन अतादिकं चिकीर्ष ति, तदाऽपि पतिमपृष्ट्वाऽनुष्ठितं तद्वतं निष्कलं भवति । तदाह मार्कण्डेयः,
"नारौ खल्वमनुज्ञाता भर्ना पित्रा सुतेन वा । निष्कलन्तु भवेत्तस्था यत्करोति अनादिकम्” इति ॥ श्रतएव मनुः सर्वत्र स्त्रिया: वातव्यं निषेधति,
“वालथा वा युवत्या वा वृद्धया वाऽपि योषिता । न स्वातन्त्र्येण कर्त्तव्यं कार्य किञ्चिद्ग्रहेष्वपि"--इति॥
• कथं लोकान् गमिष्यसि,--इति मु.
For Private And Personal Use Only