SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६२ [१२ अ० । दुराचारत्वं विहिताननुष्ठानम् । यो विप्रो विहितं नानुतिष्ठति निषिद्धं चाचरति, तस्य गृहे भुक्त्वा दिनमेकमुपवसेत् । तदशौ प्रायश्चित्तान्तरमाह - www. kobatirth.org पराशर माधवः । - सदाचारस्य विप्रस्य तथा वेदान्तवेदिनः । भुक्वाऽन्नं मुच्यते पापादहोरात्रान्तरान्नरः ॥ ६० ॥ इति । Acharya Shri Kailassagarsuri Gyanmandir एकस्मिन् दिने सहदसकदा दुर्ब्राह्मणग्टहे भोजनेन कृतं यत्पापं, तस्य सदाचारविप्रग्टहे वेदान्तिग्टहे वा भोजनेन शुद्धिः । यद्वा, एकस्मिन् दिने सम्प्राप्तं यत् पिपीलिकाबधादिक्षुद्रपापजातं, तत् सर्वं शिष्टान्न भोजनेन शुद्ध्यति । पवित्रग्टहान्नभोजनेन पापविश्शुद्धिं बोधायनोऽप्याह * कालोपहते, - इति मु० । “भैक्षाहारोऽग्निहोत्रिभ्यो मासेनैकेन शुद्ध्यति । यायावरवनस्येभ्यो दशभिः पञ्चभिर्दिनैः ॥ एकाक्षं धनिनोऽन्नेन दिनेनैकेन शुद्ध्यति । कपोतव्रतनिष्ठस्य पौत्वाऽपः शुद्ध्यति द्विजः " - इति ॥ मरणकालोपहते: * प्रायश्चित्तमाह, - ऊच्छिष्टमधोच्छिष्टमन्तरिक्षमृतौ तथा । कृच्छ्रचयं प्रकुर्वीत आशौचमरणे तथा ॥ ६१ ॥ इति । मरणकाले वान्त्यादिकमूर्द्धाच्छिष्टं, मूत्रादिकमधोच्छिष्टम् । तयोरन्यतरत् यदा सम्पद्यते, तदा संस्कर्त्ता पुत्रादिर्धनादिना For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy