________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६६
पराशरमाधवः।
[१२ प०।
गोइयं दक्षिणां दद्यात् शुद्धिं पाराशरोऽब्रवीत् । मुच्यते तेन पापेन ब्राह्मणत्वञ्च गच्छति ॥८॥
जलान्यादयः पञ्च मरणहेतवः । नदीतटाकादिप्रवेशेनानिप्रवेशेन भृगुपतनेन महाप्रस्थानगमनेनानशनेन च म्रियते । तत्र जलादिमरणं त्रिविधं, विहितं प्रतिषिद्धमनुज्ञातञ्च । विहितं च द्विविधं; काम्यतपोरूपं, प्रायश्चित्तरूपञ्च। तत्र तपोरूपं कूर्मपुराणे नर्मदामाहात्म्ये प्रदर्शितम्,--
"अग्निप्रवेशं यः कुर्य्यात् सोमतीर्थ(१) नराधिप ।
जले वाऽनाशके वाऽपि नासौ मोऽभिजायते” इति ॥ तत्रैव प्रयागमाहात्म्य ऽभिहितम्,--
"गङ्गायमुनयोर्मध्ये करोषाग्निं विशेत्तु यः । अहौनांगोह्यरोगश्च पञ्चेन्द्रियसमन्वितः । यावन्ति रोमकूपाणि तस्य गात्रेषु मानवः ॥ तावदर्षसहस्राणि स्वर्गलोके महीयते । जलप्रवेशं यः कुर्य्यात् सङ्गमे लोकविश्रुते ।। राहुग्रस्थे यदा सोमे विमुक्तः सर्वपातकैः ।
मोमलोकमवाप्नोति मोमेन सह मोदते"-इति । तदेतत्प्रायश्चित्तरूपं मरणम् । क्रोधादिना यजलादिमरणं, तत्प्रतिषिद्धम् । तथाचाशौचप्रकरणे, क्रोधात् प्रायमित्यादिस्मृतिवाक्यमुदाहृतम् । प्रबलरोगग्रस्तस्य यज्जलादिमरणं, न तद्विहितं
(१) सोमतीर्थं नर्मदा । "रेवा तु नर्मदा सोमोद्भवा"-इत्यक्तः ।
For Private And Personal Use Only