SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ पराशरमाधवः । [११ प.। मूलवचनोतसूतकानभोजनप्रसङ्गेन श्राद्धभोजने प्रायश्चित्तानि लिख्यन्ते । तत्र विष्णुः, "प्राजापत्यं नवश्राद्धे पादोनं वाद्यमासिके । चैपक्षिक तदर्द्धन्तु पञ्चगव्यं द्विमासिके"-इति । इदश्चापदिषयम् । अनापदि तु, "चान्द्रायणं नवश्राद्धे प्राजापत्यन्तु मिश्रके। एकाहन्तु पुराणेषु(१) प्रायश्चित्तं विधीयते” इति हारौतोतं द्रष्टव्यम् । प्राजापत्यन्तु मिश्रके,-इत्येतदाद्यमामिकविषयम् । जनमासिकादिषु पादोवप्राजापत्यादौनि कर्त्तव्यानि । नदुक्तं चतुर्विंशतिमते, "प्राजापत्यं नवश्राद्धे पादोनं मासिके तथा। चैपचिके तदई स्थात्पादौ द्वौ मासिके ततः ॥ पादोनं कृच्छ्रमुद्दिष्टं पाण्मासे चाब्दिके तथा। त्रिरात्रं चान्यमासेषु प्रत्यब्दं चेदहः स्मतम्” इति ॥ चत्रियादिश्राद्धभोजने त्वनापदि तत्रैव विशेष उकः, "चान्द्रायणं नवश्राद्धे पादोनं मासिके स्मृतम् । चत्रियस्य नवश्राद्धे व्रतमेतदुदाचतम् । वैश्यस्थाद्धाधिकं प्रोक्र क्षत्रियस्य मनीषिभिः ॥ * पराकोमासिके स्मृतः,-इति मु.। (१) नवश्राद्धं दशाहानि नवमिश्रन्तु घडतून् । अतःपरं पुराणं स्यात्, -इत्यक्तदिशा नव-मिश्रक-पुराणानि यानि। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy