SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ अ. प्रायश्चित्तकाण्डम् । ३३१ शू ट्रागौचे विजः स्वातः पञ्चगव्यं पिवेत् सदा"-इति । एतन्मूलनरनेन समानविषयतया योजनीयम्। यदपि वसिष्ठेन, "आशौचे यस्तु शूद्रस्य* सूतके वाऽपि भुक्तवान् । कृमि त्वा स देहान्ने तद्विष्टामुपजीवति ॥ अनिशाई पारशवे भूटानी भुक्तवान् द्विजः । म गच्छेन्दरकं घोरं तिर्यग्योन्याश्च जायते । बादश मासान् हादशा मासान् वा संहिताध्ययनमधीयानः पूतो भवनौति विज्ञायते"--इति। तदेतदत्यन्ताभ्यासविषयम्। ननूक्ररौत्या जातिविशेषेण व्रतविशेषाणां व्यवस्थितौ भत्यां ब्राह्मणादिजातिविशेषविहितस्य ! मामान्यसूतकिनः कस्यचिदभावात् शूद्राक्ष सूतकानं चेत्युऋविषयः कोऽपि न लभ्यते । अत्र हि प्राजापत्यं ब्रह्मकूच चेति व्रतइयमभिहितम्। नयं दोषः । सामान्यतः प्रोकरख प्राजापत्यस्य विष्णुप्रोक्तविशेष व्यवस्थापनात् । विष्णुः, “शूद्राशी वे दिजो भुक्ता प्राजापत्यव्रतं चरेत्” इति। ब्राकूर्चन्तु गर्गप्रोकचहव्रतसमानविषयतया योजनीयम् । दशाहविषये अङ्गिरा श्राह, "अन्नदशाहे भुक्ताऽयं सूतके मृतकेऽपि वा। * कापाचे ब्राह्मणोयत,इति शा. + नियोगाद्, इति । 1 इत्यमेव पाठः सर्वेषु पुस्तकेषु । मम तु, 'ब्रह्मणादिजातिविधिरहि तस्य',-इति पाठः प्रतिभाति । $ एतावन्मात्रमेव सर्वेप पुस्तकेषु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy