SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ११० [११ ० । महाव्याहृतिभिरभिमन्त्यापः पिवेत् । चत्रियोच्छिष्टाशने ब्राह्मणीरमपक्केन त्र्यहं चौरेण वर्त्तयेत् । वैश्योच्छिष्टभोजने त्रिरात्रोपोषितोब्राह्मी सुवर्चलां पिवेत् । शूद्रोच्छिष्टभोजने षड्रात्रमभोजनम्"इति । यमः, - “भुक्का सह ब्राह्मणेन प्राजापत्येन शयति । भूभुजा सह भुक्तानं सप्तरात्रेण शुध्यति ॥ वैश्येन सह भुक्काऽन्नमतिकृच्छ्रेण शुद्ध्यति । शूद्रेण सह भुक्वाऽन्नं चान्द्रायणमथाचरेत्” - इति । श्रापस्तम्बः । “शूद्रोच्छिष्टभोजने तु सप्तरात्रमभोजनं स्त्री णाञ्च”- इति । शङ्खः,— पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir "शूद्रोच्छिष्टाशने मासं पक्षमेकं तथा विशः । चचियस्य तु सप्ताहं ब्राह्मणानां तथा दिनम् " - इति ॥ बृहद्यमः,— " माता वा भगिनी वाऽपि भार्य्या वाऽन्याश्च योषितः । न ताभिः सह भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत् " - इति ॥ श्रापस्तम्बः, “श्रन्यानां भुक्तशेषन्तु भचयित्वा द्विजातयः । चन्द्रं कृच्छ्रं तदर्द्धं तु ब्रह्मचत्रविशां विधिः” - इति । अङ्गिराः, “चण्डालपतितादीनामुच्छिष्टान्नस्य भक्षणे । चान्द्रायणं चरेद्विप्रः चत्रः सान्तपनं चरेत् ॥ षड्रात्रश्च चिरात्रच वर्णयोरनुपूर्वशः " - इति ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy