SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ प.। प्रायश्चित्तकाण्डम् । ३९ भोजने प्राणायाममतं कुर्यात् । क्षत्रियोच्छिष्टमोजने प्राणयाममहसम्। वैश्योच्छिष्टभोजने दशसहस्रं प्राणयामम्। मतिपूर्व प्राजापत्यमतिकच्छं बच्छ्रातिकच्छं च। शूद्रोच्छिष्टभोजने मनरात्रं यवागूपानं, मतिपूर्व चेत् पराकः । एवं द्विजात्युच्छिष्टभोजने रुद्राणश्च। बाधोच्छिष्टामामपा पाने घोड़भप्राणायामं धारयेत् । चचियाणं त्रिंशद्देश्यामाञ्चत्वारिमत् शूद्राण कुशवारिपानं अहम् । बुद्धिपूर्व चेत्, यह चतुरहं सप्तरात्रञ्च पञ्चगव्यपानं क्रमेण । अन्यजानामुच्छिष्टभोजनेऽबुद्धिपूर्व महासान्तपन, बुद्धिपूर्वे चान्द्रायपम्" इति। मनुरपि, “शूद्रोच्छिष्टञ्च पौला तु कुशवारि पिवेत् अहम् । प्रभोज्यानान्तु भुक्ताऽवं स्वौशद्रोच्छिष्टमेवच ॥ . अग्ध्वा मांसमभक्ष्यच्च सनराचं यवान् पिवेत्” इति । जावकोऽपि, "जम्बूककाकमार्जरश्वगोधानाङ्गवामपि । मत्योच्छिष्टं दिजो भुक्ता कृच्छ्रे सान्तपनं चरेत्” इति । याज्ञवल्क्योऽपि*, "विप्रार्द्ध चत्रियस्य स्थारैश्यानां च तदर्द्धकम् । नदर्द्धमेव शूद्राणां प्रायश्चित्तं विदुर्बुधाः” इति । वृद्विष्णुः। “ब्राह्मणः शूद्रोच्छिष्टामने सप्तरात्रं पञ्चगव्यं पिवेत् । वैश्योच्छिष्टाभने पञ्चरात्रं, राजन्योच्छिष्टागने त्रिरात्रं, ब्राह्मणोच्छिष्टाशने एकाहम्" इति। शङ्खः । “ब्राह्मणोच्छिष्टाने * कवोऽपि,-इति मु.। 40 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy