SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [ . पाशछत्ता तु यस्तस्य वोढा वाऽग्निप्रदस्तथा । सोऽतिकच्छ्रेण शुद्धोत् तु पिण्डदोवा नराधमः"--इति । यच यमेनोक्रम, "गोब्राहाणहतं दग्ध्वा मृतमुबन्धनेन च । पाशाञ्छित्ला तथा तस्य कळू सान्तपनं चरेत्" इति । तदुभयमशकविषयम्. देशकालवयःमत्यादौनां प्रायश्चित्ततारतम्य हेतुत्वात् । तथाच व्याघ्रः, "देशं कालं वयः भक्ति ज्ञानं बुद्धिकतं तथा। अबुद्धिशतमभ्यामं ज्ञात्वा निष्क्रयणं वदेत्” इति । प्रत्यादितारतम्यवनिमित्ततारतम्यमपि प्रायश्चित्ततारतम्यकारपाम् । अतएव प्रजापतिः, स्पाद्यल्पनिमित्ते खल्पं प्रायश्चित्तमाह, "तच्छवं* केवलं स्पृष्ट्वा पातयित्वाऽश्रु वा तथा। एकरात्रं तु नानीयात् घिराचं बुद्धिपूर्वक!"-इति । एवं निमित्तभूयस्वे प्रायश्चित्तभूयस्त्वम् । अतएवाशेषाः प्रेतक्रियाः कुर्वतोऽधिकं प्रायश्चित्तमाह वमिष्ठः, “च प्रात्मत्यागिनां कुर्यात् स्नेहात् प्रेतक्रियां दिजः । म तप्तकसहितं परेचान्द्रायणं प्रतम्” इति । प्रजापतिग्रहणमुकार्थ बुद्धिदार्थम् । ततोविरोधिवचनानां विषयव्यवस्था द्रष्टव्यत्युक्तं भवति । मा चास्माभिः प्रदर्शिता । अहन्धमन्यायं गोहतादिष्वतिदिगति, * तीव,-इति स० प्रा० । + बुद्धिपूर्वकम्, इति मा. For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy