SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकायहम् । यदि कश्चित् प्रमादेन म्रियेतान्युदकादिभिः ॥ तस्याशौचं विधातव्यं कर्त्तव्या चोंदकक्रिया । पण्डालाशनिशस्त्राहिदंद्रिश्टयम्बरज्जुभिः ॥ वृक्षाश्मविषविप्रैश्च सतानामात्मघातिनाम् । नारायणवलिः कार्योदुर्मरणेन मृतस्य च ॥ जोवतीयकृतं प्रोक्तं मृते तद्धिगुणं भवेत् । अस्थिनि त्रिगुणं प्रोकं पालाशे तु चतुर्गुणम्” इति।] इदानी दुर्घतानां वहनादौ प्रायश्चित्तं विदधाति, बाढारोऽग्निप्रदातारः पाशच्छेदकरास्तथा ॥३॥ तप्तच्छ्रेण शुद्धान्तीत्येवमाह प्रजापतिः। तथाभल्देनागौचोदकदानादिकं समुचिनोति। तप्तकच्छ्रलक्षणं वक्ष्यते । यत्तु ब्रह्मपुराणेऽभिहितम्,-- “एतानि पतितानान्तु यः करोति विमोहितः । तपच्छ्रदयेनैव तस्य शुद्धिर्न चान्यथा"--इति । एतानि दाहादौनि, तेषां तत्र प्रकृतत्वात् । तत्कामकारविषयम्। “विहितं यदकामानां कामात्तु द्विगुणं भवेत्”-इति स्मरणात् । यच्च वृहस्पतिनोक्नम्, "विषोदन्धनशस्त्रेण* यस्त्रात्मानं प्रमापयेत् । मृतामध्येन लेप्तव्योनान्यं संस्कारमर्हति ।। * शस्त्राद्यैः,-इति मु०। । नाय,-इति मु। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy