SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । २९ प्रायश्चित्तभाग्मवति । *ऊर्द्धन्तु कुखस्वी व्यभिचारोचितप्रायश्चित्तभाग्भवति । अतो दशाहमध्ये तदीयव्यभिचाराश्रवणे तां न परित्यजेत्। यदि नष्टत्वेन मा श्रूयते, तदा दशाहमध्ये बसतप्रायचित्तां तां परित्यजेत् । अथ नष्टां श्रुत्वाऽपि भादयस्तां न परित्यजेयुः, तदा तेषां प्रायश्चित्तमाइ,भर्ता चैव चरेत् कच्छ कृच्छाई चैव बान्धवाः ॥३२॥ स्पष्टार्थः । अशतप्रायश्चित्तानां भादौनां ग्टहे भोजनादिकमाघरबुपवासेन शयतीत्याह,तेषां भुक्ता च पीत्वा च अहोराण शुद्धयति । इति । ननु या प्राह्मणी परघुमा समन्विता भवति, थुतस्तस्यारत्यागः। या तु ताडनेन वा निमित्तान्तरेण वा निर्गच्छन्त्यपि न पुरुषान्तरेण ममति, तस्याः को नाम दोषः? येन दमाहादुई तस्या अपि त्यागो विधीयते, इत्यत पाहब्राह्मणौ तु यदा गच्छेत् परपुंसा विवर्जिता ॥३॥ गत्वा पुंसां शतं याति त्यजेयुस्तां तु गोषिणः । इति॥ यद्यपि क्रोधादिना निर्गच्छन्नौ न तदानौं पुरुषान्तरेण सम * नास्त्ययमंशः, स. शा. पुस्तकयोः । 37 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy