________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
पराशरमाधवः ।
[१• •
शुश्रूषा स्त्रीणां परमो धर्म इति एतादृशस्य विवेकस्थाभावोमोहः। उनदोषद्वयोपेतां नारौं शिवयितुं वृद्धवाः पत्यादयो यदा दण्डादिभिस्ताड़येयुः, तदा व्यथिता मा* यथोक्तबध्वादिसहायं विना खयमेकाकिन्येव खेच्छया यद्यपि गच्छेत्, तथापि स्वग्टहे पुनरागमनं प्राप्नुयादित्यर्थः । “भू प्राप्तौ"-इत्यस्माद्धातोस्तच्छब्दनिष्पत्तेः । एतच मनुनाऽयभिहितम्,__ "अधिविना तु या नारी निर्गच्छेद्रुषिता टहात् ।
मा सद्यः सन्निरोद्धव्या त्याज्या वा कुलसन्निधौ” इति । नवनाधिवेदनं निर्गमननिमित्तभुपन्यस्तं, मूलवचने तू ताडनमिति वैषम्यमिति चेत् । न । तस्थाप्रयोजकत्वात् । निर्गमनभ्रंशाभावयोरुभयत्र तुल्यत्वात् । अतस्तादृशी नारौ मान्त्वनादिना केनाप्युपायेन टहएव निरोद्धया। यदि कथञ्चिनिरोधमक्या, तदाऽपि कुलसन्निधौ त्याज्या; तद्दोषशान्तिपर्यन्तं बन्धुमध्ये स्थापनौयेति ।
यावत् पुनरागमनं भवेदित्यत्रागमने प्रतीक्षणीयं कालाबधिमाह,दशमे तु दिने प्राप्त प्रायश्चित्तं न विद्यते ॥३१॥ दशाहं न त्यजेन्नारों त्यजेबष्टतान्तथा । इति ॥
या ताडिता सती निर्गता, तस्याः पुनरागमनप्रतीक्षां दन दिनानि कुर्यात् । दशमे दिने तया ग्टहे प्राप्ते सति नेयं * व्यथमाना सती,-इति मु.।। + दशमे दिने तथा एहं प्राप्तायां सत्या,-इति मु.।
For Private And Personal Use Only