SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [१. प.। पशुवेस्याभिगमने महिष्णुष्ट्रों कपीन्तथा । . खरीच सूकरौं गत्वा प्राजापत्यव्रतञ्चरेत् ॥१३॥ पशरश्वादिः । वेशोमृतिः, नां जौवनहेतुतयाऽईतौति वेश्या । यद्यपि कपी भूकरी चाल्पदेहत्वान मनुष्यैर्गन्तुं योग्या, तथापि केषुचिद्देशविशेषेषु प्रौढदेहयोरपि तयोः सद्भावात् तदुपगमनविषयमिदं ब्रताभिधानम्। वेश्यायां गर्भात् प्रागिदमवगन्तव्यम् । गर्भ तु कख पाह, "प्रसूते १) यस्तु वेश्यायां भक्ष्ययुनियतेन्द्रियः। तसाहस्रमभ्यस्य मावित्रीमेव शुद्ध्यति"-इति ॥ चतुर्विधतिमतेऽपि पशुगमने प्राजापत्यमुक्रम, “सर्वेषां (२) पाजातीनां गमने इच्छ्रमाचरेत् । शुनौञ्चैव दिजो गत्वा अतिकृच्छं समाचरेत्" इति ॥ वेदविदस्तु(३) तिर्यग्गमने कुभाण्डकैर्मन्हीमः । नदाह गौतमः । "अमानुषीषु गोवर्ज म्वौषु गमने कुभाण्डेघतहोमः” इति। * पत्र, 'यत्त' इत्याधिकः पाठः प्रायः सर्वत्र । + वस्तु तस्तु,-इति मु.। (२) प्रसूते इत्यन्तभूतणिजयतया प्रसवप्रयोजकत्वावगतेः गर्भोत्पादनपयं न्तलाभः। प्रसूत इति पाठेऽपौत्यमेव व्याख्येयम् ।। (२) इत्यमेव पाठः सर्वत्र । मम तु, 'सासा'-इति पाठः प्रतिभाति । (१) तथाच, वेदविदस्तिर्यगगमने कुमारह मन्म एव प्रायश्चित्तं, व्रतन्तु पवेदविदिषयमिति भावः । कुष्माण्डमनाथ तैत्तिरीयारण्यके पठिताः। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy