________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
[१. प.।
पशुवेस्याभिगमने महिष्णुष्ट्रों कपीन्तथा । . खरीच सूकरौं गत्वा प्राजापत्यव्रतञ्चरेत् ॥१३॥
पशरश्वादिः । वेशोमृतिः, नां जौवनहेतुतयाऽईतौति वेश्या । यद्यपि कपी भूकरी चाल्पदेहत्वान मनुष्यैर्गन्तुं योग्या, तथापि केषुचिद्देशविशेषेषु प्रौढदेहयोरपि तयोः सद्भावात् तदुपगमनविषयमिदं ब्रताभिधानम्। वेश्यायां गर्भात् प्रागिदमवगन्तव्यम् । गर्भ तु कख पाह,
"प्रसूते १) यस्तु वेश्यायां भक्ष्ययुनियतेन्द्रियः।
तसाहस्रमभ्यस्य मावित्रीमेव शुद्ध्यति"-इति ॥ चतुर्विधतिमतेऽपि पशुगमने प्राजापत्यमुक्रम,
“सर्वेषां (२) पाजातीनां गमने इच्छ्रमाचरेत् ।
शुनौञ्चैव दिजो गत्वा अतिकृच्छं समाचरेत्" इति ॥ वेदविदस्तु(३) तिर्यग्गमने कुभाण्डकैर्मन्हीमः । नदाह गौतमः । "अमानुषीषु गोवर्ज म्वौषु गमने कुभाण्डेघतहोमः” इति।
* पत्र, 'यत्त' इत्याधिकः पाठः प्रायः सर्वत्र । + वस्तु तस्तु,-इति मु.।
(२) प्रसूते इत्यन्तभूतणिजयतया प्रसवप्रयोजकत्वावगतेः गर्भोत्पादनपयं
न्तलाभः। प्रसूत इति पाठेऽपौत्यमेव व्याख्येयम् ।। (२) इत्यमेव पाठः सर्वत्र । मम तु, 'सासा'-इति पाठः प्रतिभाति । (१) तथाच, वेदविदस्तिर्यगगमने कुमारह मन्म एव प्रायश्चित्तं, व्रतन्तु
पवेदविदिषयमिति भावः । कुष्माण्डमनाथ तैत्तिरीयारण्यके पठिताः।
For Private And Personal Use Only