________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१. प.॥
प्रायश्चित्तकाण्डम् ।
बौधायनोऽपि। “मगोत्राश्चेदमत्योपगच्छेत्* मानवदेनां विभूयात् । प्रज्ञाताश्चेत्। कृच्छ्रपादं चरित्वा, यन्मात्मनो निन्दाभूता पुनरग्निश्चतुरदादित्येताभ्यां जुहुयात्” इति । ननु पिढस्वस्सुतामातुलसुतयोविवाहस्य तत्प्रकरणेऽङ्गीकृतत्वादत्र प्रायश्चितविधानं विरुद्धमिति क्षेत्। मैवम्। श्रासुरादिविवाहोत्पनयोः मापिण्ड्यानिवृत्या विवाहाङ्गीकारेण प्रायश्चित्तस्य तद्विषयत्वात्(१) ।
ननु गुरुतल्पगस्य पूर्वादाहतेभ्यो व्रतेभ्योऽन्यान्यपि कानिचितानि स्मर्यन्ते । तत्राङ्गिराः,
"महाव्रतवरेदाऽपि दद्यात् मर्वस्वमेव वा ।
गुर्वर्थं वा मृतो युद्धे मुच्यते गुरुतल्पगः"-दति ।। सुमन्तुरपि । “गुरुदारगामी संवत्सरं कण्ड किनौं शाखां परिध्वयाधः भायो त्रिषवणभक्षाहारः पूतो भवतीति, अश्वमेधावमथमानेन वा" इति। एतान्यपि पूर्वाकनौत्या गुरुतारतम्यं तत्पनीतारतम्यं तत्संयोगतारतम्यं वोपजीव्य व्यवस्थापनौयानि ।
पश्वादिगममस्य पिटदारादिगमनादल्यत्वेन तत्राल्पं प्रायश्चित्तमाह,* यच्छेत्, इति मु। । प्रजाता चेत्, इति मु । | मिन्दाभूत्,-इति मु' । (१) ब्राह्मादिविवाहोत्पन्नयोः पिटवसृमुतामातुलसुतयोः सापिण्डयनि
वृत्त्या तदिवाहो न निधिदः । यामुरादिविवाहोत्पन्नयोस्त तयोः सापिण्डवानिवृत्त्या तहिवाहो निषिद्धः । तदिवाइपक्षे इदं प्रायवित्तमिति भावः ।
For Private And Personal Use Only