SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [ प. बाह्य वयादिपरम्परया प्राप्तं पापं खाध्यायोऽपहन्नौति श्रूयते। "अग्निं वै जातं पाभा जग्राह, तं देवा आहुतीभिः पाभानमपानाहुतीनां यज्ञेन यज्ञस्य दक्षिणभिर्दक्षिणानां ब्राह्मणेन ब्राह्मणस्य छन्दोभिन्छन्दसां स्वाध्यायेनापहतपामा खाध्यायो देक्पवित्रं वाएतत्"-दति । मनुरपि, "वेदाभ्यासोऽन्वहं गत्वा महायज्ञक्रिया आमा । नाशयन्याश पापानि महापातकजान्यपि । यथैधांस्थोजसा वहिः प्राग्य निर्दहति क्षणात् । तथा ज्ञानकृतं पापं कृत्स्नं दहति वेदवित् । यथा जातवलोवहिर्दहत्यानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषमात्मनः" इति ॥ ये तु श्रद्धालवएव मन्तः प्रज्ञामान्धादिदोषेण पठितं वेदं धारयितुमसमर्थाः, तेऽपि पञ्चयज्ञानुष्ठानात् चौणपापाएव । पञ्चयज्ञानां पापक्षयहेतुत्वञ्च प्रथमाध्याये प्रपञ्चितम् । अतश्च पञ्चेन्द्रियप्रसकानामपि चौणपापल्वेन परिषत्त्वमविरुद्धम् । नन्वेवमपि पञ्चयज्ञादिभिः परिशद्धेषु ग्रहिषु परकीयं पापमनु प्रविति, परात्रभोजनादेस्तत्प्रापकत्वात्, ___"दुष्कृतं हि मनुष्याणामनमाश्रित्य तिष्ठति” । “अन्नादे भ्रूणहा मार्टि"-इत्यादि सारणदित्यत पाह, संप्रणीतः श्मशानेषु दीप्तोऽमिः सर्वभक्षकः । एवं च वेदविविप्रः सर्वभाऽपि दैवतम् ॥२२॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy