SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ .] प्रायश्चित्तकाण्डम् । १५ "जन्मशारीरविद्याभिराचारेण श्रुतेन च । धर्मेण च यथोक्तेन ब्राह्मणत्वं विधीयते । चित्रकर्म यथाऽनेकैरङ्गरुन्मौल्यते शनैः । ब्राह्मण्यमपि तद्वत् स्यात् संस्कारैर्विधिपूर्वकैः” इति । ननु यत्र संस्कृता वहवो न गन्ति तत्रैकेन संस्कृतेन सहेतरे नामधारकाः प्रायश्चित्तविधायिनः स्युरित्याशङ्ख्याह,प्रायश्चित्तं प्रयच्छन्ति ये दिजानामधारकाः। ते विजाः पापकर्माणः समेतानरकं ययुः ॥२०॥ समेता: एकेन संस्कृतेन सङ्गताः। ययुः यान्तीत्यर्थः । यद्यपि संस्कृतः स्वयं नरकं नाईति, तथाप्यन: सहेकस्यां परिषद्युपवेशनात्तस्य नरकप्राप्तिः । एतच्च चतुर्विंशतिमते स्पष्टीकृतम्, "प्रायश्चित्तं प्रयच्छन्ति ये विजा नामधारकाः । ते सर्वे पापकर्माणः, समेतोनरकं ब्रजेत्”-दति ॥ समेतोनाभधारकैः मङ्गतः । तावतैवापराधेन मन्त्रसंस्कृतोऽपि नरकं प्राप्नोति । __ ननु संस्कृतानां वहनामपि ग्टहिणां कथं परिषत्त्वं स्यात्, नामधारकवत्तेषामिन्द्रियरतत्त्वादित्यामङ्याह,ये पठन्ति दिजावेदं पञ्चयज्ञरताश्च ये। चैलोक्यं तारतन्त्येते पञ्चेन्द्रियरता अपि ॥२१॥ वेदोहि निखिलपापापनयने समर्थः । तथा च तैत्तिरीय For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy