SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशरमाधवः । Acharya Shri Kailassagarsuri Gyanmandir चनीयत्वात् । अन्यथोपेक्षाऽलस्याभ्यामकतिरूपाभ्यां दुरितापूर्षानुत्पादप्रसङ्गात् । उपेक्षाजन्यं च दुरितापूर्व्वं स्कन्दपुराणे दर्शितम्, - “नाभिरक्षन्ति ये शक्तादीनं चातुरमाश्रितम् । श्रार्त्तं न चानुकम्पन्ते ते वै निरयगामिनः " - इति । श्रालस्यजन्यं चापमृत्यु निमित्तं दुरितापूर्वं मनुमा प्रदर्शितम्, - “अनभ्यासाच्च वेदानामाचारस्य च लङ्घनात् । श्रालस्यादनदोषाञ्च मृत्युर्विप्रान् जिघांसति” - इति । श्रथ, कथञ्चित्तत्र कृतिः सम्पाद्येत, तर्ह्यचापि विहितोलङ्घनलच or कृतिरस्तु । एवञ्च सति बहूनि स्मृतिवचनान्यकरणे प्रत्यवायपराणि स्वारस्येनार्थवन्ति भविष्यन्ति । ईश्वरवादिनान्त विहिताकरणस्याझोलङ्घनरूपत्वात् कृतिरूपत्वं विस्पष्टम् । श्रतएव स्मर्य्यते, - “श्रुतिस्मृतौ ममैवाज्ञे यस्ते उलङ्घ्य वर्त्तते । श्राज्ञाच्छेदी मम द्वेषी न स भक्तोन वैष्णवः *” - इति । सर्व्वथा विहितमकुर्व्वतः प्रायश्चित्तनिमित्तं दुरितापूर्व्वमस्त्येव । निन्दितसेवने त्वविवाद दुरितापूर्व्वम् । ननु, 'अनिग्रहाचेन्द्रियानाम्', - इति पृथगुपादानमयुक्तं, विहिताकरण निन्दितसेवमाञ्चान्यस्य तृतीयस्य दुरितहेतोरभावात् । मैवम् । श्रस्योभयात्मकत्वेन तोयत्वोपपत्तेः । तथाहि “इन्द्रियार्थेषु सर्व्वेषु न प्रसज्येत कामतः - इति इन्द्रियप्रसक्तेर्निन्दितत्वं शाब्दं, स्वातकव्रतप्रकरणमध्ये पाठात् * स मे वध्यतमेा मतः, -इति मु० पुस्तके पाठः । For Private And Personal Use Only 1
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy