SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाहम् । १५२ जापालिरपि, "कामकृतपापानां ब्रुवन्ति ब्राह्मण व्रतम् । कामकारकृतेऽप्येके द्विजानां वृषलस्य च” इति । देवलोऽपि, “यत् स्यादनभिसन्धाय पापं कर्म महत् कृतम् । तस्येयं निष्कृतिः प्रोक्ता धर्मविद्भिर्मणैषिभिः ।। विधेः प्राथमिकादस्माद्दितीये द्विगुणं स्मृतम्। हतीये त्रिगुणं इच्छं चतुर्थ नास्ति निष्कृतिः ॥ अभिसन्धिकते पापे मकदा नेह निष्कृतिः । अपरे निष्कृतिं ब्रयुरभिसन्धियतेऽपिच”-रति॥ बौधायनस्तु कामातस्य प्रायश्चित्ताभावमाह, "श्रमत्या ब्राह्मणं हत्वा दुष्टो भवति धर्मतः । ऋषयो निष्कृतिन्तस्य वदन्धमतिपूर्वके ॥ मतिपूर्व हते तस्मिन् निष्कृति पलभ्यते” इति । कागलयोऽपि, “प्रायश्चित्तमकामानां कामात्प्राप्तौ न विद्यते” इति। अङ्गिरास्तु कामकृतस्थ द्विगुणं व्रतमाह, "अकामतः कृते पापे प्रायश्चित्तं न कामतः । स्यात्त्वकामकते यत्तु दिगुणं शुद्धिपूर्वके"-इति॥ एवञ्च कामकृते विप्रतिपत्तावपि(१) प्रकामते तदभावान्तादृशः मर्वसम्मतो मुख्याधिकारी। (१) व्याहतमेकार्थं दर्शनं विप्रतिपत्तिः। कामकते प्रायश्चित्तमस्तीत्ये. केषां दानं, नास्तीत्यन्येषाम् । ते एते परस्परविरद्धे दर्शने एकस्मिन विधये प्रवर्तमाने विप्रतिपक्तिं प्रयोजयतः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy