SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ पराशरमाधवः । दहनं मूत्रपुरोषरेतःप्रभृतिभिरुत्मर्ग:"-इति । एतच्च श्वादिस्पर्शविषयम् । चण्डालादिस्पर्श तु स्मृत्यन्तरोनं द्रष्टव्यम्, "चण्डालाद्यैस्तु संस्पृष्टं धान्यं वस्त्रमथापिवा । क्षालनेन विशोत परित्यागान्महीमयम्”-इति॥ मार्जनं प्रोक्षणं प्रचालनं वा । तत्रोभयोर्व्यवस्थितविषयत्वं दर्शयति मनु: "अद्भिस्तु प्रोक्षणं शौचं बहना धान्यवासमाम् । प्रक्षालनेन त्वल्पानामभिः शौचं विधीयते"-इति ॥ विष्णुः। “अल्पस्य धान्यस्य यन्मात्रमुपहन्यते तन्मात्रमुत्रंज्य शेषस्य खण्डनप्रक्षालने कुर्यात्” इति। बौधायनः । “चण्डालादिस्पर्श नेऽनेकपुरुषोद्धााणं प्रोक्षणं मूत्रादिसम्पर्क तन्माचापहारः* अस्पांश्वादिद्रव्यसंयोगे निस्तुषौकरणम्” इति। कश्यपः । “प्रोक्षणपर्थमिकरणवगाहनैः बौहियवगोधूमानां विमर्शनपोक्षणैः फलौकतानां विघर्षणविदलनप्रोक्षणैः शमोधान्यानाम्”इति। अस्थाई। अनेकपुरुषधार्याणां ब्रोहियवगोधूमानां यथाक्रम प्रोक्षणपर्थग्निकरणावगाहनैः शुद्धिः। अवगाहनं प्रक्षालनम् । बौह्यादितण्डुलानां फलौकतानां विमर्शनेन । विमर्शनं कराभ्यां घर्षणम्। खण्डनेन शुक्लीकरणं समोधान्यानां मुगादौनां, अनेकपुरुषधार्याणं घर्षणेन । आदिपुराणे, "ग्रहदाहे समुत्पन्ने मंस्थिते पहमानुषे । . अभोज्यः स्यात्तदा बौहिर्धातद्रव्यख्य संग्रहे। * तन्मात्रोद्धारः, इति मु । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy