SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 7° 1] www. kobatirth.org यमः, - प्रायश्चित्तकाण्डम् | "सुवर्ण रजतं ताम्रं चपु कृष्णायसं तथा । रौतिकाम सलोहानि(१) Acharya Shri Kailassagarsuri Gyanmandir ह्यन्तेऽश्मप्रघर्षण्णत् ” - इति ॥ १३५ “रजतस्य सुवर्णस्य ताम्रस्य त्रपुणस्तथा । रौत्ययःकांस्यमौम्मानां भस्मना शौचमिय्यते " - इति । उशनसापि । “सुवर्णरजतताम्रत्रपुमौसकांस्यानामद्भिरेव भस्मसंयुक्ताभिर्मणिमयानामद्भिरेव मृत्संयुक्ताभिस्तैजमानां चोच्छिष्टानां भस्मना त्रिः प्रचालनं, कनकमणिरजतभङ्खत्युपलानां वज्रविदलन रब्बुचर्मणाञ्चाद्भिः शौचम्” - इति । विष्णुः । “विण्मूत्ररेतःशवरक्तलिप्तमावर्त्तनोपलेपनतापनैर्वा * त्रिःसप्तकृत्वः परिमार्जनैर्वा भस्मना च शुह्यति । तैजसानाम् " - इति । एतेषां सर्वेषां यथायोगं चिरचिप्रसंलेपभेदेन व्यवस्था द्रष्टव्या । भाण्डस्य धान्यस्य चोच्छिष्टाभ्युपहतौ शद्धिमाह - मृणमये दहनात् शुद्धिर्धान्यानां मार्जनादपि ॥२७॥ इति ॥ दहनं सलेपविषयम् । श्रतएव बौधायनः । " मृणमयानां पात्राणामुच्छिष्टममन्वितानामवचूर्णनम्, उच्छिष्टले पोहतानां पुन * मावर्त्तनोल्लेखनतापनाद्यैः - इति मु० | + भस्माम्बुना – इति मु० । + पात्राणामुच्छिष्टसमारब्धानां प्रज्ञासनं, - इति मु० । (१) त्रपु रङ्ग, रीतिका पित्तलम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy