SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ས॰ [] प्रायवित्तकाण्डम् | गोमूत्रयावकाहारा षड्रात्रेण विश्ऽद्ध्यति । अशक्ता काञ्चनं दद्यात् विप्रेभ्यो वाऽपि भोजनम् ” – इति । यदा तूच्छिष्टयोः परस्परस्पर्शेौ भवति, तदाऽचिणा विशेषः प्रदर्शितः, - Acharya Shri Kailassagarsuri Gyanmandir “उच्छिष्टोच्छिष्टसंस्पर्शी कदाचित् स्त्रौ रजस्वला । कृच्छ्रेण शुद्यते पूर्व्वा शूद्रा दानैरुपोषिता *” – इति ॥ उच्छिष्टद्विजसंस्पर्शे मार्कण्डेय आह “द्विजान् कथञ्चिदुच्छिष्टान् रजःस्त्रौ यदि संस्पृशेत् । अधोच्छिष्टे त्वहोरात्रमूर्द्धाच्छिष्टे व्यहं चिपेत् ” ॥ भोजनकाले रजस्वलाऽन्तरदर्शने श्रापस्तम्ब श्राह “उदक्या यदि वा भुङ्गे दृष्ट्वाऽन्यान्तु रजस्वलाम् । श्राखानकाखं नाश्रीयाद्वाकू ततः पिवेत्” ॥ चण्डाखदर्शने त्वचिराह " रजस्वला तु भुञ्जाना चण्डालं यदि पश्यति । उपवासत्रयं कुर्य्यात् प्राजापत्यन्तु कामतः " - इति । शवादिस्पर्शे शातातप श्राह “आतंवाभिभुता नारी स्पृशेश्चेत् भवतकम् । ऊर्द्धं त्रिराचात् स्वातान्तां चिराचमुपवासयेत्” – इति ॥ स्पर्शपूर्वक भोजनादौ विशेषमाहात्रि:, - * दानेन शुद्धयति, - इति मु० । “आर्त्तवाभिसुता नारौ मृतसूतकयोः स्पृशा । 1 For Private And Personal Use Only • १२५
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy