SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। त्रिरात्रात् शमते पूर्वी त्वहोराण चोत्तरा। स्पृष्ट्वा रजखलाऽन्योन्यं वैश्या शूद्री तथैवच ॥ चिरावात् शुद्यते पूर्वा उत्तरात दिनपयात् । वर्णानां कामतः स्वर्ग विधिरेष मनातनः" इति ॥ अकामतस्तु वृद्धविष्णुनोत्रम् । “रजखमा होमवर्ण रजस्खला स्पृहा न तावदनीयात् यावत्र शद्धिः स्यात्, सवर्णमधिकवर्ण वा स्पृष्ठा मद्यः सात्वा शुद्यति" इति। रजस्वलायाः चण्डालादिस्पर्म विशेषो वृद्धवशिष्ठेनोकः,-. "चण्डालाद्यैः श्वपाकेन संस्पृष्टा पेद्रजसला। मान्यहानि व्यतिक्रम्य प्रायश्चित्तं समाचरेत् ॥ प्रथमेऽशि घिराचं स्थान द्वितीये घरमेव तु । अहोराचं हतौयेऽकि परतो नक्रमाचरेत् ॥ एट्रयोच्छिष्टया स्पृष्टा एना तु यहमाचरेत् । तान्यहानि यतिकम्य प्रायश्चित् समाचरेत्" इति। व्यतिक्रम्येति अनशनेन तोर्वत्यर्थः। एतदुद्धिपूर्वस्पर्मविषयम् । अब द्धिपूर्वन्तु बौधायनोक्तं द्रष्टव्यम्, "रजस्खला तु संस्पृष्टा चण्डालाग्यश्ववायमैः । तावसिष्ठेषिराहारा यावत्कालेन एथति(१)"-इति ॥ भोजनकालपर्ने बौधायन श्राक्ष, "रजस्खला तु भुनाना श्वान्यजातीन् स्पृशेयदि । (१) यावत् कालेग रजखमाशौचात् था : तावत् काजं निराहारा तिछेत्, अडिसानपर्यन्तमित्यर्थः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy