SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org पराशर माधवः । Acharya Shri Kailassagarsuri Gyanmandir १०८ ततो द्रोणादकस्यान्नं श्रुतिस्मृतिविदो विदुः । ततस्तस्मात् शास्त्रौयपरिमाणात् परिमितं यद्रोणादकस्यान्नन्तदेवाच शुद्धमिति शास्त्रे विवचितमिति श्रुतिस्मृतिकुशला मन्यन्ते । ननु शास्त्र एव द्रोणढ़कपरिमाणमन्यथाऽभिहितम् । तथाच भविष्यत्पुराणम् - [६ ० । " पलदयन्तु प्रसृतं द्विगुणं कुड़वं मतम् । चतुर्भिः कुड़वैः प्रस्यः प्रस्याञ्चत्वारश्राढकः ॥ श्राढकैस्तैश्चतुर्भिस्तु द्रोण कथितो बुधैः । कुम्भोद्रोणद्वयं प्रोक्तं खारौ द्रोणस्तु षोड़श” – इति ॥ नैष दोषः । देशभेदेन शास्त्रदयस्य व्यवस्थापनीयत्वात् । द्रोणाढकशब्द व्यावर्त्त्यमाह - कांकश्वानावलीढन्तु गवाघातं खरेण वा ॥ ७१ ॥ स्वल्पमन्नन्त्यजेद्विप्रः शुद्धिर्द्रोणाढ़ के भवेत् ॥ धनिकविषयं द्रोणपरिमाणं, निर्धन विषयमादकपरिमाणम् । For Private And Personal Use Only बराहशब्दञ्च कृष्णशकुनौ । तथाच सति लोकव्यवहारेण शब्दार्थस्य निःश्चेतव्यत्वात् किमार्थव्यवहारेण दीर्घशुकादयो यवादिशब्दार्थग्रहीतव्याः किं वा म्लेच्छव्यवहारेण प्रियङ्ग्वादयः, इति सन्देहे, शास्त्रीयशब्दार्थग्रहणे शास्त्रानुसारिण्या कार्यप्रसिद्धेर्बलीयस्त्वात् आर्य्यव्यवहारानुसारेण दीर्घायूकादयस्व यवादिशब्दार्थ ग्रहीतव्यान म्लेच्छप्रसिड्यनुसारेण प्रियवादयः, - इति सिद्धान्तः । mps
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy