SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ६ अ० 1] प्रायवित्तकाण्डम् | शृतं द्रोणादकस्यानं काकश्वानापघातितम् ॥ ६८ ॥ केनेदं शुद्ध्यते चान्नं ब्राह्मणेभ्यो निवेदयेत् । द्रोणादकशब्दयोरर्थं वक्ष्यति । द्रोणेनाढकेन वा परिमितस्य व्रीहियवादिद्रव्यस्य सम्बन्धि पक्कमनं श्वकाकाभ्यां यदि लेहनादि - नोपघातितं स्यात्, तदा स्वयं शास्त्रज्ञोऽपि तत्शद्धिसिद्धये धर्मज्ञान् ब्राह्मणवाचयितुं केनेदं यतीति पृच्छेत् । ततो धर्मरहस्यविद्ब्राह्मणनिर्दिष्टां शुद्धिं चिकीर्षुस्तदन्नं संग्टह्नीयात् न तु परित्यजेत् इत्याह काकश्वानावलीढन्तु द्रोणानं न परित्यजेत् ॥ ६६ ॥ द्रोणशब्देनाढ़कोऽप्युपलचते । इदानों द्रोणाढ़कयोः परिमाणमाह Acharya Shri Kailassagarsuri Gyanmandir । वेदविदाङ्गविद्विप्रैर्धर्मशास्त्रानुपालकैः । प्रस्थाद्दाविंशतिर्द्रोणः स्मृता विप्रस्थ आढकम् ॥ ७० ॥ - ܘܢ नानादेशौ यैर्विदद्भिस्तात्कालिकस्व स्वव्यवहार निर्वाहाय स्वच्छयैव द्रोणादिपरिमाणनि निर्णीयन्ते । तानि नाशास्त्रौयाणीत्यभिप्रेत्य वेदवेदाङ्गेत्यादिना विशेषितम् । यववराहाधिकरणन्यायेन (१) शास्त्रज्ञप्रसिद्धएव शास्त्रार्थेग्रहीतव्यो न तु म्लेच्छप्रसिद्ध इत्याह (१) मीमांसादर्शनस्य प्रथमाध्याये तृतीयपादगतं पञ्चमाधिकरणं यववराहाधिकरणमित्युच्यते । तचेदं नितम्। यवशब्दमा दीर्घव केषु प्रयुञ्जते वराहशब्दश्ञ्च श्रुकरे। स्लेच्छास्तु यवशब्दं प्रियङ्गुषु प्रयुञ्ज For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy