SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३१. था. का. पराशरमाधवः । "श्रमाया तु चयो यस्य प्रेतपक्षेऽथवा पुनः । पार्वणं तस्य कर्त्तव्यं नैकोद्दिष्टं कदाचन"-इति ॥ यतेस्तु न काप्येकोद्दिष्टं, किं तु सर्वत्र पार्वणमेव । तथाच प्रचेताः "दण्डग्रहणमात्रेण नैव प्रेतो भवेद्यतिः । अतः सुतेन कर्तव्यं पार्वणं तस्य सर्वदा” इति ॥ पत्र केचित्पावणैकोद्दिष्टयोरन्यथा व्यवस्थामाहुः, "प्रत्यब्दं पार्वणेनैव विधिना क्षेत्रजौरसौ । कुर्यातामितरे कुर्युरेकोद्दिष्टं सुतादन”-इति जावकर्यवचनात्(९) । तदयुक्रम्, "एकोद्दिष्टं तु कर्तव्यमौरसेन मृतेऽहनि । मपिण्डौकरणादू मातापित्रोस्तु पार्वणम्"-इति पैठौनसिवचनविरोधात्(२) । जावकर्यवचनं तु क्षयाहव्यतिरिकप्रत्यब्दकर्त्तव्याक्षयटतीयादिविषयत्वेनाप्युपपद्यते। यत्तु सुमन्तुनोकम, "कुर्याच विधिवक्राळू पार्वणं योऽमिमान् द्विजः । पिबोरननिमान्धौर एकोद्दिष्टं मृतेऽहनि"-इति ॥ तदयुक्तम, (१) तथा चौरसक्षेत्रणयोः पार्वणमन्येषामेकोहियमिति केषांचिन्मते व्यवस्था पर्यावस्यति । (२) पैठौगतिवचने औरसस्याप्येकोहिछविधानात्तविरोधः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy