SearchBrowseAboutContactDonate
Page Preview
Page 711
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। धा०का.1 षण्मामांश्छागमांसेन पार्षतेनेह मत (१) । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ दश मामांस्तु हृप्यन्ति वगहमहिषामिषैः । शशकूर्मयोस्तु मांसेन मामानेकादशैव तु॥ संवत्सरन्तु गव्येन पयमा पायसेन वा। वाणसस्य मांसेन हप्तिादशवार्षिकी । कालशाकं महाशल्कं खड्ग लोहामिषं मधु । श्रानन्यायैव कल्पन्ते मुन्यन्नानि च सर्वश:"--इति ॥ वाटणमो रक्तवर्णवृद्धच्छागलः । तदुकं विष्णुधर्मोत्तरे, "त्रिपिवन्विन्द्रियचीण(२) यूथस्याग्रसरं तथा । रकवर्णन्तु राजेन्द्र, छागं वाटणम विदुः” इति ॥ पतिविशेषो वा, "कृष्णग्रीवो रक्तशिराः श्वेतपक्षो विहङ्गमः। म वार्षीणमः प्रोक्तः इत्येषा वैदिकी श्रुतिः” इति निगमवचनात् । कालशाकमुत्तरदेश प्रगिद्धम् । महागल्को मन्थविशेषः । खड्गः खड्गमगः । लोहो लोहितवर्णच्छाग: । मुन्यन्नानि नीवागद्यन्नानि। श्राद्धे कोद्रवादिधान्यानि वर्जयेत् । तथाच व्यामः, "अश्राद्धेयानि धान्यानि कोद्रवा: पुलकास्तथा : हिङ्गद्रव्येषु शाकेषु कालानलभास्तथा"-इति॥ (१) पातादयो म्टगजातिविशेषाः। (२) जलपानकाले यस्यास्यं नासिकायं च जले निमज्नति, सोऽयं त्रिपिव इत्युच्यते । त्रिभिनासिकायमुखैः पिवतीति व्युत्पत्तेः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy