SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। चाका.. यद्यन्नमत्ति तेषां यः स दशाहेन. शुध्यति । अनदन्नन्नमहैव न च तस्मिन्टहे वसेत्" इति ॥ यस्तु प्रेतनिहरणं कृत्वा तद्हे वमति न च तदन्नमनाति तस्य त्रिरात्रमाशौचं, यस्तु तगहे वसन् तदन्नमनाति तस्य दशरात्रं, यः पुनः प्रेतं निहत्य तगहवास तदत्रच परित्यजति तस्यैकाहमित्यर्थः । एतत्मवर्णविषयम् । असवर्णशवनिहारे तज्जातीयमाशौचं कार्यम् । तदाह गौतमः। “अपरश्चेवर्णः पूर्ववर्णमुपस्पृशेत्यावाऽपरं तच्छवोतमाशौचं" इति। उपस्पर्शनं निहरणम् । ब्राह्मणस्य शूद्रशवनिहारे मासमाशौचम्, शूद्रस्य ब्राह्मणशवनिर्हारे दशामाशौचं भवतीत्यर्थः । यस्त्वर्थलोभादसवर्णशवनिर्हरणं करोति तस्य दिगुणमाशौचं भवतीति । तथाच व्याघ्रः, "अवरश्चेद्वरं वर्ण वरोवाऽप्यवरं यदि। वहेच्छवं तदाशौचं रत्त्यर्थे द्विगुणं भवेत्" इति ॥ असवर्णप्रेतनिहरे तदुक्तमाशौचं, तत्र वेतनाश्रयणे दिराणमाशौचं भवतीत्यर्थः। यत्तु विष्णुपुराणे, “योऽसवर्ण तु मूल्येन नीत्वा चैव वहेन्नरः । आशौचं तु भवेत्तस्य प्रेतजातिममं सदा"-दति ॥ तदापदि द्रष्टव्यम्। अर्थलोभात्मवर्णशववहनादौ खजात्युकमाशौचं कार्यम् । तथाच कूर्म, "यदि निहरति प्रेतं प्रलोभाकान्तमानसः । दशाहेन द्विजः शुध्येवादशा हेन भूमिपः ॥ अर्द्धमासेन वैश्यस्तु शूद्रोमासेन प्राध्यति" इति।। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy