SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३२०, या का० । तस्मात्सर्वप्रयत्नेन सम्पर्क वर्जयेदुधः । इति ॥ खानानन्तरं भर्तुः संसर्गनिमित्तकएव दोषोऽस्पृश्यत्वापादको जायते, न जनननिमित्तको दोषोऽस्ति, तस्मादिद्वान् मम्पर्क मह भयनामनभोजनादिकं वर्जयेदित्यर्थः । तथा च रहस्पतिः, “यस्तैः सहासपिण्डोऽपि प्रकुर्याच्छयनाशनम् । बान्धवो वा परोवापि स दशाहेन प्राध्यति" इति ॥ विष्णुरपि । “ब्राह्मणादीनामाशौचे यः सकृदेवान्नमनीयात्तस्य तावदाशौचं यावत्तेषामाशौचव्यपगमः" इति। अविरपि, "मम्पर्काज्जायते दोषः पारको मृतजन्मनि । तवर्जनापितुरपि सद्यःशौचं विधीयते” इति ॥ प्रारधे यज्ञादौ कर्तुः एहिरका, इदानी कल्पितद्रव्यस्थापि सद्धिरस्तीत्याइ, विवाहोत्सवयज्ञेषु त्वन्तरा मृतस्तके ॥२७॥ पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति । इति ॥ अत्र विवाहग्रहणं पूर्वप्रवृत्तचौड़ापनयनादिसंस्कारकोपलक्षपार्थम् । उत्सवोदेवतोत्सवः, तेन च देवप्रतिष्ठादिकमुपलक्ष्यते। यज्ञो ज्योतिष्टोमादिः । तेषु प्रारब्धेषु अन्तरा मध्ये यदि मृतस्तके मरणजनने स्याता, तदा पूर्वसङ्कल्पितं द्रव्यं देवतायै ब्राह्मणेभ्यो दीयमानं न दुष्यतीत्यर्थः। तथाच क्रतुः,___ “पूर्वसङ्कल्पितं द्रव्यं दीयमानं न दुष्यति" इति। पक्के तु विशेषः स्मत्यन्तरे दर्शितः, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy